________________
" एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए नयरीए [जहा पढमे] । [ जाव] अरहा अरि?णेमी सामी समोसढे । तेणं कालेणं तेणं समएणं अरहओ अरिट्ठणेमिस्स
अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया 5 सरित्तया सरिब्वया निलुप्पलगुलियअयसिकुसुमप्पगासा
सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा। तए णं ते छ अणगारा जं चेव दिवसं मुंडा भवेत्ता अगाराओ अणगारियं पवइया, तं चेव दिवसं अरिडणेमि वंदंति
णमंसति । वंदित्ता नमंसित्ता एवं वयासी । 'इच्छामो णं 10 भंते ! तुब्मेहिं अब्भणुण्णाया समाणा जावजीवाए छटुंछट्टेण
अणिक्खित्तेणं तवकम्मसंजमेणं तवसा अप्पाणं भावेमाणे विहरित्तए । अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह ।”
तए णं छ अणगारा अरहया अरिहणेमिणा अभणुण्णाया समाणा जावज्जीवाए छठंछठेण [ जाव ] विहरइ । 15 तए णं छ अणगारा अण्णया कयाई छट्ठक्खमणपार
णयंसि पढमाए पोरिसीए सज्झायं करेंति । जहा गोयमो । जाव] " इच्छामो णं छटुक्खमणस्स पारणए तुम्भेहिं अब्भ गुण्णाया समाणा तिहिं संघाडएहिं बारावईए नयरीए [जाव]
अडित्तए । अहासुहं देवाणुप्पिया ! मा पडिवंधं करेह ।" 20 तए णं छ अणगारा अरहया अरिटणेमिणा अब्भ
गुण्णाया समाणा अरहं अरिडणेमिं वंदंति नमसंति। वंदित्ता नमंसित्ता अरहओ अरिहणेमिस्स अंतियाओ सहसंबवणाओ पडिणिक्खमंति । पडिणिक्खमित्ता तिहिं संघाडपहिं अतुरियं [जाव] अडंति ।
तत्थ णं एगे संघाडए बारवईए नयरीए उच्चणीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे
25