________________
गएफुट्टमाणेहिं मुइंगमथएहिं भोगभोगाइं भुंजमाणे विहरइ।24 तेणं कालेणं तेणं समएणं अरहा अरिहणेमी [जाव] समोसढे । सिरिवणे उज्जाणे । जहा [जाव] विहरइ । परिसा निग्गया। तए णं तस्स अणीयसस्स तं जहा गोयमे तहा । नवरं सामाइयमाइआइं चोदसपुवाइं अहिज्जइ । वीसं वासाइं 5 परियाओ। सेसं तहेव [जाव] सेत्तुओ पव्वए मासियाए संलेहणाए [जाव] सिद्धे ॥ ___“एवं खलु जंबू ! समणेणं (०] अट्ठमस्स अंगस्ल अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमहे पण्णत्ते ॥"
10 __ एवं जहा अणीयसे एवं सेसा वि अणंतसेणे [ जाव ] सत्तुसेणे 5 । छ अज्झयणा एक्कगमा । बत्तीसओ दाओ । वीसं वासा परियाओ । चोइस पुव्वा । सेत्तुओ सिद्धा ॥
छट्टमज्झयणं सम्मत्तं ॥ [ Sutra. 4 ] - तेणं कालेणं तेणं समएणं बारवईए नयरोए जहा पढमं]। 15 वसुदेवे राया । धारिणी देवी । सीहो सुमिणे । सारणे कुमारे । पण्णासओ दाओ । चोइस पुव्वा । वीसं वासा परियाओ । सेसं जहा गोयमस्स [ जाव ] सेत्तुजे सिद्धे ॥ [sutra. 5.] ___ “जइ [0] " ॥ उक्खेवओ अट्ठमस्स ॥ 20 24 AD पचधातिपरिक्खित्ते । तं जहा। खीरभाती । जहा दढपइण्णे जाव गिरिकंदरमल्लीणे व्व चंपगवरपायवे सुहंसुहेण परिवडे । Others give briefer still. B. is faulty. 24 Mss. do not give the sentence in full after उप्पिं. 25 AD एव सेसा वि अणंतसेणे अजियसेणे etc BC. our text. 26 ABCE एक्कगमा D एगगमा. 27 E reads उक्खेओ.