________________
१०४
[ पृष्ट० ६०.]
(४) 'खुड्डियं सव्वओभई पडिम'ति क्षुद्रिका-महत्यपेक्षया । सर्वतः सर्वासु दिक्षुविदिक्षु १/२/३ | ४ || च भद्रा-समसङ्खयेति सर्वतोभद्रा । त- ३ ४ ५ १२ थाहि-एकादीनां पञ्चान्तानामङ्कानांस- ५! १२ ३/४ र्वतोभावात् पञ्चदश पञ्चदश सर्वत्र २ ३ ४ ५/१ तस्यां जायन्त इति । स्थापना चेयम्। ४/५! १२/३ स्थापनोपायगाथा-"एगाई पंचंते ठविउं मझं तु आइमणुपंति । सेसे कमसो ठविउं जाण लहुसवओभई ॥ १ ॥” इति । तपोदिनानीह पश्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां . परिपाटयां, चतसृषु त्वेतदेव चणुर्गुणम् । [पृष्ट० ६१] १ | २ | ३ | ४/५/६७ (२६) एवं महासर्वतोभद्रा
४/५/६/७ | १ | २३ ऽपि । नवरमेकादयः सप्तान्ता उE७/१/२/३ / ४/५.६
पवासाः। तस्यां स्थापनोपायगा३ | ४/५/६/७/१/२/
था-“एगाई सत्तंते ठविउ मज्झं ६/७/१/२/३४५ २/३ ४ ५ ६७१तु आइमणुपंति । सेसे कमसो
५/६/७/१/२/३ ४ ठविउं जाण महासवओभदं॥१॥ इह षण्णवतिशतं तपोदिनानां एकोनपश्चाशच पारणकदिनानि ततोऽस्यां द्वे शते पंचचत्वारिंशदधिके दिनानां भवति । इत्येवमेकस्यां परिपाट्यां। चतसृषु त्वेतदेव चतुर्गुणमिति।
(२४) भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं -"पंचाई य नवंते ठविउ मझं तु आदिमणुपंतिं । सेसे कमसो ठविउं जाण भद्दोत्तरं खु९ ॥१॥" इह पंचसप्तत्यधिकं
महासर्वतोभद्रा