________________
[ पृष्ट० १२. ]
(२-४) आगयपण्हय'त्ति आगतप्रश्रवा-पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणे ति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'कंचुयपरिक्खित्त'त्ति परिक्षिप्तो विस्तारित इत्यर्थः कञ्चुकः-वारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयबाह' त्ति दीर्णवलयौ-हर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहू -भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंवपुप्फगंपि व समूससियरोमकूवा' धारामिः मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव तमुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । (१५) ' अयमन्भत्थिए 'त्ति इहैवं दृश्यम्-'अयमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था' तत्रायमेतद्रूपः अध्यात्मिकः-आत्माश्रितःश्चिन्तितः-स्मरणरूपः प्रार्थितः-अभिलाषरूपो मनोगतो-मनोविकाररुपः सङ्कल्पो-विकल्पः समुत्पन्नः । (१९-२४)'धण्णाओ णं ताओ' इत्यादि, धन्या धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बाः-स्त्रियः पुण्याः-पवित्राः कृतपुण्याः कृतार्थाः-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः 'जासिं 'ति यासां मन्ये इति वितर्कार्थो निपातः निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापो येषां तानि तथा मन्मन-अव्यक्तमीषत्स्खलितं प्रजल्पितं येषां तानि तथा स्तनमूलात्कक्षदेशभागमभिसंचरन्ति मुग्धकानि-अत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति