________________
भानुचन्द्रगणिचरित-परिशिष्ट 'तबुद्धिवैभवकृतेऽत्र वसन्तराजसच्छाकुनस्य विवृति प्रणयत्यभिक्षः । श्रीसूरचन्द्रचरणाम्बुजचञ्चरीकः श्री शाहिराजकृतसत्कृतिभानुचन्द्रः ॥ ११ ॥ जंबूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । राजते रजतवर्णचतुर्वर्णविभूषितम् ॥ १२ ॥ अर्बुदाद्रिसमीपस्थं सारणेश्वरशोभितम् । सीरोही नगरं तत्र तिलक नगरीषु यत ॥ १३॥ यग्मम । नीलरत्नमहासौधरश्मिवल्लिवितानके । यत्र रात्रिषु कुर्वन्ति तारकाः सुमविभ्रमम् ॥ १४ ॥ मुखैश्चन्द्रमसं नेत्रैः कमलं कोकिलं खरैः । गमनैर्राजहंसं च जिग्युर्यत्राबला अपि ॥ १५॥ प्रतापाक्रान्तदिक्चक्रः साक्षाच्छक इवापरः । श्रीमानखयराजाख्यस्तत्रास्ते भूमिजम्भजित् ॥१६॥ यस्यां विभाति धवलाः क्षीरोदस्फटिकालयाः। अक्षयाख्यमहाराजयशसां निचया इव ॥१७॥ यस्य प्रद्धिपूतां चैव कार्यकर्त्या सितासिते । मिलन्त्यो दिक्षु चक्रान्ते गङ्गायमुनयोर्धमम् ॥ १८ ॥
रिपर्दर्यशसा स्पृष्टं यद्यशो विश्वपावनम् । जलाशयेषु स्नातीव शुद्ध्यै हंसावलिच्छलात् ॥ १९ ॥ *कन्दमूलफलाहारा वसानास्तारवीं त्वचम् । भूधूल्युद्धूलिता रेजुर्यद्विषस्तापसा इव ॥ २०॥ स्पर्धिष्णुर्यत्प्रतापानिर्वाडवाग्निजिगीषया। विद्रुमद्रमदम्मेन विशतीव पयोनिधी॥ २१॥ . विरची रचयन् भ्रान्तिमभ्रान्तं सोमसूर्ययोः । व्यधानीराजनां नित्यं यस्य कीर्तिप्रतापयोः॥ २२ ॥ बद्धमुष्टिरपि स्वर्ग सहयातीतेषु शत्रुषु । रणे यच्छन् कृपाणोऽस्य यात्राहीनो बभूव न ॥ २३ ॥ तस्यादेशं समासाद्य सौमनस्य पयोनिधेः । वृत्तिर्वसन्तराजस्य सिद्धिचन्द्रेण शोध्यते ॥ २४॥ ... इह हि ग्रंथकृत् निर्विघ्नसमाप्तिकामो मंगलमाचरेदित्यालौकिकावगीतशिष्टाचारानुमितश्रुतिबोधितकर्त्तव्यताकत्वेन प्रथमत एव मंगलमाविःकुर्वनाह विरंचीति अस्यार्थः ......। - अन्ते -वसन्तराजशाकुने समस्तसत्यकौतुके । सदागमार्थशोभनैः कृतं प्रभावकीर्तनम् ॥ १॥
पूर्वव्याख्यातविशेषणविशिष्टे वसन्तराजशाकुने ग्रन्थस्य प्रभावकीर्तनं कृतमिति विंशतितमो वर्गः ॥२०॥
इति श्रीपातशाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनायनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिप्याष्टोत्तरशतावधानसाधनप्रमुदितपातशाहश्रीअकब्बर जल्लालदीन प्रदत्त 'षु(खु)इफहमापराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगगिना विचार्य संशोधितायां वसन्तराजटीकायां विंशतितमो वर्गः॥ समाप्तोऽयं प्रयः । श्रीर्जयतु ॥
1 ) The text of 18 folios no. 1623 प्र० कान्तिविजयपुस्तकभण्डारे, वडोदरा । The following is added by the writer in the end :
द्वितीयपुस्तकाभावादर्थानाकलनादपि । यद्यशुद्धं भवेत् किश्चित्तच्छोध्यं करुणापरैः ॥१॥
वर्णगणने सजातानुष्टुप्सार्द्धसप्तसहस्रकम् । वाच्यमानश्चिरं नंद्याद् ग्रन्थोऽयं धिषणाधनैः ॥ २॥
इति श्री वसन्तराजशकुनग्रन्थटीका संपूर्णा । संवत् १७६३ वर्षे भाद्रपदासित नवम्या९मति चन्द्रसुतवारे भी अलगच्छे वाचक श्री ५ श्री धनराजजीशिष्य वाचकश्री हीराणंदजीशिष्य वाचक जिनराजेन पत्ति (प्रतिः) लिखिता ॥ श्रीरस्तु ॥ पत्राणि ११७ पंक्तयः १६ नं. ११९९ हंसविजयपुस्तकभण्डारे वडोदरा ।।
(२) ग्रन्थान ३७५० in Jesalmer Bhandar. ग्रं. २२२६ पत्र १०१ जिनभद्रीय भंडार-जेसलमेर.] ४ कादम्बरी-पूर्वार्ध-टीका। आदौ-श्रेयाश्रीललनाविलासकुशलः पायादपायात्स वः, श्रीमन्नाभिनरेन्द्रसू नुरमरैः संसेव्यमानान्तिकः । रेजे यस्य कचावली भुजशिरो देशे लुठन्ती प्रभो-र्लग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥१॥ सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं, मन्यन्ते तृणवत् त्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः। कृत्स्नैश्वर्यजुपापि येन सुधिया देवेन्द्रसेव्याङ्ग्रिणा, नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रिये ॥२॥ यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं, दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः। तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्द मुदम् ॥ ३॥
1 नश्चित्तकौतुककृते हि ।