________________
भानुचन्द्रकृतग्रन्थ-प्रशस्त्यादि ।
५३ शनैश्चर, शनैश्चरपिता, शर्व, श्रीधर, श्रीपति, श्रेयस्कर, श्रीकण्ठ, श्रीमान् , श्रीमतांवर, श्रीनिवास, श्रीनिकेतन, श्रेष्ठ, शरण्य, शरण्यार्तिहर, श्रुतिमान् , शतबिन्दु, शतमुग्व, तापी, तापन, तारापति, ताक्षवाहन, तपन, तपनांबर, विपामीश, स्वरमाण, त्वष्टा, तीव्र, तेज, तेजसांनिधि, तेजसांपति, तेजस्वी, तेजोनिधि, तेजोराशि, तेजोनिलय, तीक्ष्ण, तीक्ष्णदीधिति, तीर्य, तिग्मांशु, तमिश्र(स्र)हा, तमः, तमोहर, तमोनुद, तमोराति, तमोन, तिमिरापह, त्रिविष्टप, त्रिविक्रम, त्रय, त्रेता, त्रिकसंस्थित, त्यक्षर, त्रिलोचन, तरणि, त्र्यंबक, त्रिलोकेश । १०००।
यस्त्विदं शणुयान्नित्यं पठेद चा प्रयतो नरः। प्रतापी पूर्णमायुश्च करस्थास्तस्य संपदः॥१॥ नृपाग्नितस्करभयं व्याधिभ्यो न भयं भवेत् । विजयी च भवेन्नित्यं स श्रेयः समवाप्नुयात् ॥ २॥ कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । भवेद् वर्षशतायुश्च सर्ववाधाविवर्जितः ॥३॥ नाम्नां सहस्रमिदमंशुमतः पठेद् यः, प्रातः शुचिनियमवान् सुसमाधियुक्तः। दूरेण तं परिहरन्ति सदैव रोगाः, भीताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥४॥
इति श्री सूर्यसहस्रनामस्तोत्रं संपूर्णम् । अमुं श्री सूर्यसहस्रनामस्तोत्रं प्रत्यहं प्रणमत्पृथ्वीपतिकोटीरकोटिसंघट्टितपदकमलत्रिखण्डाधिपति-दिल्लीपति-पातिसाहि श्री अकब्बर साहि जलालदीनः प्रत्यहं शृणोति सोऽपि प्रतापवान् भवतु ॥ श्री शुभं भवतु । श्री कल्याणं भवतु॥ [(१) स्व. विचक्षणविजयमुनेः संग्रहात् प्रकटीकृतं हिन्दीमासिक पत्रे 'आत्मानन्दे वर्ष ४ अंक ९ । (२) 'गणि रत्नविजयेनालेखि । श्री सूरति बंदरे'-श्रीविजयधर्मसूरिभंडार, आग्रा नं० ३३७६.] २ रत्नपालकथानकम् ।
अन्ते-उपाध्याय श्रीभानुचंद्रगणिभिरुदकदानोपरि कृतं रत्नपालकथानकं समाप्तम् । संवत् १६६२ वर्षे ज्येष्ठ सुदि १ गुरौ दिने मालपुरनगरतः मु० रत्ना लिखितं चिरं० दौलतीया पठनार्थम् ॥
[ Yati Sri Vivekavijay's collection, Ghumrāvālā U pāóraya at Udaipur. ] ३ वसन्तराजशकुनशास्त्रवृत्तिः । आदौ- स्वस्ति श्रीसदनं यदीयवदनं वेधा विधायाद्भुतं, वीक्ष्याश्चर्यमवाप सस्पृहतया सन्मार्जयन्वाससा ।
क्षिप्रं तच्च तथाविधेरणुगुणैर्वैषम्यमापादितं, मन्ये संप्रति लक्ष्यते घनपथे शीतयुतेर्मण्डलम् ॥१॥ आनम्रत्रिदशेंद्रमौलिमुकुटप्रोदामरत्नांशुभिः, यत्पादद्वितयं विचित्ररचनां भंगीभिरंगीकृतम् ।
दिग्नागैश्च यदीय कीर्तिरतुला कर्णावतंसीकृता, स श्रीवीरप्रभुर्दधातु भवतां शश्वन्मनोवांछितम् ॥२॥ यस्त्रैलोक्यरमाभिरस्पृहतया सानंदमालोकितः, तीक्ष्णैः स्वर्गिवधूकटाक्षविशिखैर्यो लक्ष्यतां नागमत् । ज्ञानः स्वात्मसमुत्थितैश्च निखिलान्भावान्समावेदयन् , स श्रीमान् भुवनावतंसकमणिः पायादपायात् प्रभुः॥३॥ प्रादुर्भूता यदंगात् प्रसरति भुवने भारती भव्यरूपा, वक्तुं यत् सृष्टिजाता नहि विभुरविभुः सद्विशषानशेषान् । यद्वक्त्रं स्फीतिभावं दधदहिमरुचां न्यत्कृति निर्मिमीते, ज्ञानाद्वैतप्रकाशः स भवतु भवतां भूतये नाभिजातः॥४॥
नमः सुकृतसंदोहशालिने परमात्मने। शंभवे सर्ववेदार्थवेदिने भवभेदिने ॥५॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान् , सिद्धाद्रेः करमोचनादिसुकृतं योऽकारयत् शाहिना । जीवानामभयप्रदानमधिकं सर्वत्र देशे स्फुटम्, श्रीमद्वाचकपुंगवः स जयताच्छी भानुचन्द्राभिधः ॥ ६॥ *लक्ष्मीलीलाकटाक्षस्त्रिभुवनजनता कल्पनाकल्पशाखी, श्रीमद्धर्मप्ररोहाभिवनघनघटामङ्गलाह्यानविद्या। व्यक्तं मुक्त्यङ्गनाया वशकरणकला कार्मणं सर्वसम्पद् , सम्प्राप्ता वादिबीजं भज परमहंसो नाममाहात्म्यधाम ॥७ अस्ति श्रीमदुदारवाचकसमालङ्कारहारोपमः, प्रख्यातो भुवि हेमसूरिसदृशः श्री भानुचन्द्रो गुरुः । श्रीशत्रुञ्जयतीर्थशुल्कनिवहप्रत्याजनोद्यद्यशाः, शाहिः श्रीमदकव्वरार्पितमहोपाध्यायदृप्यत्पदः॥ ८॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी, शाहिस्तान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्व श्री विमलाद्रिचैत्यरचनां दूरीकृतां शाहिना, विज्ञप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ ९॥ यावन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांश्च तान् , 'विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयत् शाहिराट् । 'दृष्ट्वानेकविधानवैभवकलां चेतश्चमत्कारिणीम् , चक्रे खुष्फहमेति सर्वविदितं गोत्रं यदीयं हि सः॥१०॥
* The verses 7 and 20 to 24 are not found in the printed oditions of this work. 1 तथा। 2 चिन्तारजमुखांश्च यं गुरुधियं ध्यात्वा नृपोऽध्यापयत्। 3 दृष्ट्वा चाप्यवधानसाधनकला ।