________________
10
15
श्रीभानुचन्द्रगणिचरित स्वागतं खागतं चेति प्रश्नपूर्वमपूर्वमुत् । 'आगन्तव्यं मदभ्यर्ण नित्यमित्यवदत् पुनः ॥ २२०॥ अन्येचुरुल्लसत्लेहसिन्धुकल्लोलसङ्कुलः। इत्युपाध्यायमूर्द्धन्यान् धन्यान् धात्रीधवोऽभ्यधात् ॥ २२१ ॥ 'अनन्यजन्यसौजन्यलावण्यगुणशालिनः। सिद्धिचन्द्राः प्रकुर्वन्तु प्रत्यहं मत्पुरः क्षणम् ॥ २२२ ॥ शृण्वन् हर्षोल्लसद्धर्षरोमस्तद्देशनां नृपः। तत्क्रमाम्भोजयो ङ्गभङ्गीमणीचकार सः॥ २२३ ॥ अगमच कियान् कालस्तेषामेवं प्रकुर्वताम् । प्रससार चतुर्दिक्षु ततस्तद्गुणधोरणी ॥ २२४ ॥ लग्नं तेषु तथा प्रेम वज्रलेपेन तन्मनः। न यथाऽकर्षि राज्यश्रीधुरीणैरपि वारणैः ॥ २२५ ॥ तेऽपि मापगतं चेतः लेहाधिक्यतयात्मनः। आकृष्टुमक्षमा आसन् पङ्कमनमिव द्विपम् ॥ २२६ ॥ आकाशानिपतद्गाप्रवाहमख्ययाभितः। श्वेतद्वीपायिते चन्द्रज्योत्लया भूतलेऽखिले ॥ २२७ ॥
इतश्चन्द्रोदयवर्णनम्कैलाशायितमद्रिभिविटपिभिः श्वेतातपत्रायितं
मृपिण्डेन दधीयितं जलनिधौ दुग्धायितं वारिभिः। . मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः।
श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ २२८ ॥ मुग्धा दुग्धधिया गवां विदधते कुम्भानधोवल्लवार, __कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुचिनोति शयरी मुक्ताफलाशङ्कया,
सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका! ॥ २२९॥ मुक्तादाममनोरथेन वनिता गृहन्ति वातायने,
गोष्ठे गोपवधूर्दधीनि मथितुं कुम्भागतान् वाञ्छति। उचिन्वन्ति च मालतीषु कुसुमश्रद्धालयो मालिका,
शुभ्रान् विभ्रमकारिणः शशिकरान् पश्यन्न को मुखति? ॥ २३०॥ कपाले मार्जारी पय इति करान् लेदि शशिन, __ स्तरुच्छिद्रमेतान् विशमिति करी संकलयति । रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति,
प्रभामत्तश्चन्द्रो जगदिदमहो। विषयते ॥ २१ ॥
20