________________
उपाध्यायश्रीसिद्धिचन्द्रगणिविरचितं .. म हो पा ध्या य म हा प्रभा व क पुरु ष
श्रीभानुचन्द्रगणिचरितम् ।
॥प्रथमः प्रकाशः॥ ॥ पण्डितश्री ५ श्रीदेवचन्द्रगणि-पण्डितश्री ५ श्रीविवेकचन्द्रगणिगुरुभ्यो नमः ॥ ६१. मंगलादिविधानम् ।
श्रेयाश्रीललनाविलासरसिकः पायादपायात्स वः
श्रीमन्नाभिनरेन्द्रसूनुरमरैः संसेव्यमानान्तिकः। रेजे यस्य कचावली भुजशिरोदेशे लठन्ती किमा
लग्ना शैवलमञ्जरी शमसुधापाथोनिधौ मज्जतः॥१॥ श्रीशान्तिः शिवतातिरस्तु सततं सम्यग्दृशां भूस्पृशाम् ___ मातुः कुक्षिमुपेयुषि क्षितितले यस्मिन् जगद्वान्धवे । नष्टाः कापि ययुस्तरामतितरां सोत्कण्ठकण्ठीरव
क्ष्वेडाक्षुब्धमनःकुरङ्गततिवत् सर्वा विपत्पतयः॥२॥ पश्चैव प्रसवेषवः प्रहरणं किन्तूग्रसत्त्वाधिको
निःशेषां भुवनत्रयीमपि वशीकर्तेत्यहंकारभृत् । जिग्ये येन विना युधेन मदनः सङ्कल्पमात्रादपि ___ श्रीमान्नेमिजिनेन्दुरिन्दुविशदज्योतिर्यशाः पातु सः ॥ ३ ॥ सुलिग्धाञ्जनपुञ्जमञ्जुलरुचिनिःशेषदिग्मण्डलम्
प्रेङ्खच्छीर्षफणामणीगणविभावियुद्भिरुयोतयन् । नव्याम्भोधरसन्निभः सदमृतानन्दाय वामाङ्गभू
भूयाद्वो भुवनप्रभुर्भवभृतां संसारतापापहः ॥ ४ ॥ श्रीसिद्धार्थधराधवान्वयनभोभानुर्यथार्थाभिधः
श्रेयाश्रेणिविवृद्धये भवतु वः श्रीवर्द्धमानप्रभुः। यत्पादाब्जयुगं जगद्वृजिनहृत् प्रासादयत् केसरी
नानाजन्तुविघातपातकमपाकर्तु किमङ्कच्छलात् ॥५॥ मातर्वाणि ! हृदि स्थितस्य महिमा नामाक्षरस्यैष ते माहग मातृमुखोऽपि यदू विवदिषुर्वर्णावलीमुज्ज्वलाम् ।
15