________________
२६
श्रीपद्मसागरगणिविरचितं
वस्त्रं चैतदपीशपिण्डकतया मूल्याऽतिरेकादपि ग्राह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥ १७६॥ इत्थं सूरिवरान् परीक्ष्य विविधोपायैर्महीनायकतद्युतिमतां परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्धं शास्त्रविचारसत्यसमयज्ञानाय सोऽवादय
दक्षः शक्तियुतो दृढं हि कुरुते कार्य जनश्लाघितम् ॥ १७७॥ तत्रैकेन समस्त भूपविबुधोत्तंसेन सूरीश्वराः
सार्द्धं जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्द्यं स्म ते । भास्वत्पण्डितशान्तिचन्द्रगणयस्त्वन्यैः समयैः समं
दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥ १७८॥ ते सर्वे विबुधास्तदीयवचनैन्ययोपपन्नैश्चम
त्कारं प्राप्तहृदो वदन्ति नृपतेः स्मेत्यप्रतस्तात्त्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डिता
युक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥१७९॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः
श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रञ्जितः । सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तको
भूपाः स्युर्ननु भृत्यकर्मनिपुणा यन्निःस्पृहाणां पुरः || १८०॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किक -
श्रेणिश्लाघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भो श्रीसूरिवराः ! तदिष्टमनघं मत्तो ध्रुवं मार्गयन्तूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥ १८१॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नृप ! त्वत्पार्श्वेऽत्र यमर्थिभिर्गतभयैरस्माभिरभ्यर्ध्यते । गुप्तिक्षिप्त समस्त बन्दिजनतामोक्षः पुनर्डाबरे
नो मत्स्यादिवधो न चागलितवाग्रहस्तटाकोत्तमे ॥ १८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान् यावत् सूर्यमितांस्त्वदीय सकले देशे त्वयाब्दं प्रति ।