SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 41. आभिणिसुदोधिमणकेवलाणि णाणाणि पंचभेयाणि । कुमदिसुदविभंगाणि यतिण्णि वि णाणेहिं संजुत्ते । । 42. दंसणमवि चक्खुजुदं अचक्खुजुदमवि य ओहिणा सहियं । अणिधणमणंतविसयं केवलियं चावि पण्णत्तं ।। 43. ण वियप्पदि णाणादो णाणी णाणाणि होंति णेगाणि । तम्हा दु विस्सरूवं भणियं दवियं ति णाणीहि । । 44. जदि हवदि दव्वमण्णं गुणदो य गुणा य दव्वदो अण्णे । दव्वाणंतियमधवा दव्वाभावं पकुव्वंति।। 45. अविभत्तमणण्णत्तं दव्वगुणाणं विभत्तमण्णत्तं । णेच्छंति णिच्चयण्हू तव्विवरीदं हि व तेसिं । । 46. ववदेसा संठाणा संखा विसया य होंति ते बहुगा । ते तेसिमणण्णत्ते अण्णत्ते चावि विज्जंते ।। 47. णाणं धणं च कुव्वदि धणिणं जह णाणिणं च दुविधेहिं । भण्णंति तह पुधत्तं यत्तं चावि तच्चहू ।। 48. णाणी णाणं च सदा अत्यंतरिदा द अण्णमण्णस्स । दु दोहं अचेदणत्तं पसजदि सम्मं जिणावमदं ।। (112) पंचास्तिकाय (खण्ड-1 ) द्रव्य - 3 -अधिकार
SR No.002306
Book TitlePanchastikay Part 01
Original Sutra AuthorN/A
AuthorKamalchand Sogani, Shakuntala Jain
PublisherApbhramsa Sahitya Academy
Publication Year2014
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy