________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
०९
समवसस्त्र । उद्यानपालक-निवेदितानां गुरूणां वन्दनायायासीत् सपरिच्छदो नृपः, दर्शनादेवाऽपनीतकलि-कल्मषा दृष्ट्वा श्री गुरु-पादाः स्तुति-पूर्वं भक्ति-भराद् वन्दित्वाग्र उपविष्टः श्री गुरुविहितं धर्मोपदेशं शृणोति ।
आर्य-देश-कुल-रूप-बलायुर्बद्धि-बन्धुरमवाप्य नरत्वम् ।
धर्म-कर्म न करोति जडो यः, पोतमुज्झति पयोधि-गतः सः ॥ ३५८ गुरुयोगोऽपि दुर्लभः ।
धम्मायरिएण विणा, अलहंता सिद्धि-सोहणोवायं । अरयच्चतुर (?) वलग्गा, भमंति ससार-चक्कम्मि । ३५९
इत्यादि-देशनान्ते राजा सदयवत्सो निज-पूर्व-भव-विहितं पुण्य स्वरूपं पृच्छतिभगवन् ! मम केन पुण्य-प्रभावेण राज्य-श्रीर्देवता-तुष्टि वरद्-दान-बहु-वैरि-जयादि-शक्तिरभूत् । ततः श्रुत-ज्ञान जलधिः श्रीगुरुराह - शृणु पूर्वभवविहितं पुण्य स्वरूपम् । विन्ध्याचलोऽस्ति गिरिर्महा-गजेन्द्र-राजि-शोभित-परिसर-प्रदेशः । तत्र बहु-योजन-विस्तीर्णा पल्ली समस्ति यस्यां राजादनी-सहकार-मधुपुट-चारु कुली-कर्पट कामलकी बह्वस्तिक बिभीतक-प्रौढोत्तुङ्गभूर्ज-नारिङ्ग बदरी-वन-टिम्बरक-धव-रखदिर-खर्जूरिकादि-नाना-प्रकारा वनस्पति-राजी सरसफल पुष्पावलीभिर्बहु-कर्वाटिक-जन-शतानामा जीविका-निर्वाहाय प्रतिभूरस्ति । यत्र चाद्युम्नो व्यवसायोऽदैन्य-याचनोऽनन्त-वस्तु लाभः । तत्र पल्ल्या मण्डनं गोत्रजाभिधं नगरं । तत्र व्याघ्र नामा भूपति र्व्याघ्र-पराक्रमः । तस्य धारल्लदेवी-नाम्नी राज्ञी । तस्याः पुत्रो गुणसुन्दरो यथार्थनामा प्रकृत्या भद्रक-स्वभावो दया-गुणादत्याचित्तो न्याय-गुण-रश्चित-लोको लेखशा लायां पठति च्छन्दोलक्षणालङ्कारादिशास्त्राणि ।
यतः - मत्त-द्विरद-सङ्काशे, यौवनेऽनध्वगामिनि ।
पुरुषस्याधिरूढस्य, न शास्त्रादन्यदङ्कुशम् ॥ ३६० चाणक्यादि प्रणीतं नीतिशास्त्रं पठति -
विनयं राजपुत्रेभ्यः, xxxx सुभाषितम् । कपटं पण्य-नारीभ्यो, धर्म शिक्षेन् मुनि-व्रजात् ॥ ३६१ साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थं पुनाति कालेन, सद्यः साधु-समागमः ॥ ३६२ इत्यादिश्लोकावलीनामर्थं विभावयन् क्रीडति । एकदोद्यान-वने श्यामार्याख्यान् गुरुन