________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
यतः -
अव्यापारेषु व्यापारं, यो नरः कर्तुमिच्छति । स शीघ्रं निधनं याति, कीलोत्पाटीव वानरः ॥ २६८
कथाऽत्र
कुमारोऽवक् -श्रेष्ठि-श्रेष्ठ मा खेदं वह । न कश्चिदोषोऽनर्थ प्रकारो मम कौतुकमात्रमेव । गन्तुं चेच्चिन्तयामि तदैतेषां पश्यतामेव हस्ते ताली दत्त्वा व्रजामि । परं कामसेनाया अनर्थो भवति तेन तद्रक्षायै स्थितोऽस्म्यत्र । मम तु दुःखं किमपि न भविष्यति । तश्चिन्तां मनस्यपि मा कृथाः । परं ममैकं कार्यमस्ति बाढमत्या x x करणीयम् । त त्वं कुरु । तत्कार्य-करणे मम महानुपकारः कृतो भविष्यति । अपरो नरः कोऽपि नाऽस्ति यस्याग्रे तत्कार्यं कथ्यते करोति च । श्रेष्ठी प्रोचे-कथय किं तत्कार्यं करणीयमस्ति यत्करोमि । स वक्ति-आसन-ग्रामे विश्वरूपभट्ट-गृहे मम भार्या मुक्ताऽस्ति । मयाऽत्राऽगच्छता तस्या अग्रे प्रोक्तं -पञ्चम-दिने प्रहर-द्वय मध्य आगमिष्यामि । तया प्रोक्तं-यदि पञ्चम-दिने नागमिष्यसि तदा निश्चयेन काष्ठानि भक्षयिष्यामि। ततस्तस्याः पुरः पञ्चम-दिनागमन-प्रतिज्ञयात्राऽगतोऽस्मि । तद्य पञ्चमं दिनमेकप्रहश्चटितो मम गमनं तु नाऽभवत् । सा-त्वरितं मदागमनमवेक्ष्यमाणा भृशमाकुलतया तिष्ठति । तेन लेखं लिखित्वा त्वं जनं प्रेषय शीघ्रम् । एवं ज्ञापय च तव पतिरत्र बाढ कार्यविशेषेण स्थितोऽस्ति । माऽधृतिं कुर्याः । प्रातरादौ समेष्यति । अत्र चौरं कृत्वाऽस्तीति मा लिखेस्तस्याः प्राण-वियोजन-हेतु-भवनात् । ततः सोमदत्तः श्रेष्ठी दयापरः कृत-ज्ञश्चिन्तयति । एष महाभागश्चन्मोच्यते तदा वरं । अनेन मम प्रागुपकारः कृतोः । अतो ममाऽपि प्रत्युपकारकरणावसरः अथवाऽन्यथाऽपि पर-कष्टं धनेन न स्फोटयति तदा तस्य धनस्य किं प्रमाणं यतः -
जीणइ अर्थि न भाजइ भीड, जीणइ परनी न टलइ पीड ।
सजण मित्र काजि यालीइ, सा संपति, सघली जालीइ ॥ २६९ तथा -
दत्तं न वित्तं करुणा-निमित्तं, लोभ-प्रवत्तं कृतमेव चित्तम् ।
यैः सञ्चयोत्साह-रसानुवृत्तं, शोचन्ति ते पातक मात्मवृत्तम ॥ २७० ततः प्राह श्रेष्ठी-भो एवं चेदस्ति तदा त्वमेव याहि । अदो झगटकं धन-प्रदानादिनाऽहं निर्वालयिष्यामि ।
यतः -
नहि तद्विद्यते किञ्चिद, यदर्थेन न सिध्यति । वर्धन्तेऽस्माक्रियाः सर्वाः, पर्वतेभ्य इवाऽऽपगाः । २७१