SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १६ अभिधानचिन्तामरिणः 1 कृष्णौ पुनर्नेमिमुनी, विनीलौ श्रीमल्लिपारख, कनकविपोऽन्ये ॥ ४६ १ उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् केवलज्ञानी निर्वाणी सागरोऽय महायशाः ॥ ५० ॥ विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ५१ ॥ सुमतिः शिवगतिश्चैवास्तागोऽथ निमीश्वरः । अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥ शुद्धमतिः शिवकरः स्यन्दनञ्चाथ सम्प्रतिः । २ भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ सर्वानुभूतिर्देवश्रतोदयौ । स्वयम्प्रभश्च पेढालः पोलिचापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥ मो निष्कषाय निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥ विजयो मल्लदेवौ चानन्तवीर्यश्च ३ एवं सर्वावसर्पिण्युत्सर्पिणीषु भद्रकृत् । जिनोत्तमाः ॥ ५.६ ॥ वर्ण कृष्ण ( काला ), मल्लिनाथ तथा पार्श्वनाथ तीर्थङ्करोंका वर्ण 'विनील' और शेष १६ तीर्थङ्करो का वर्ण 'सुवर्णकी कान्तिके समान पीला' होता है | विमर्श - परिशिष्ट में चक्रसंख्या १ देखें | १. गत उत्सर्पिणी काल ( दशसागर परिमित, कोड़ाकोड़ी वर्षोंका समय -- विशेष ) में २४ तीर्थङ्कर हुए हैं, उनका क्रमश: १-१ नाम है -- केवलज्ञानी (-निन् ), निर्वाणी ( - णिन् ), सागरः, महायशा: ( - शस्), विमल:, सर्वानुभूतिः, श्रीधरः, दत्तः, दामोदरः, सुतेजा: ( -जस् ), स्वामी ( - मिन् ), मुनिसुव्रतः, सुमतिः, शिवगतिः, श्रस्तागः, निमि: ( + निमीश्वर: ), अनिल:, यशोधरः; कृतार्थः, जिनेश्वरः, शुद्धमतिः, शिवकरः, स्यन्दनः, सम्प्रतिः ॥ २. भावी ( आगे-आगे आनेवाले ) उत्सर्पिणीकालमें भी २४ तीर्थङ्कर होनेवाले हैं, उनका क्रमशः १ - १ नाम है - पद्मनाभः शूरदेव:, सुपार्श्वः (+ सुपार्श्वकः ), स्वयंप्रभः, सर्वानुभूतिः, देवश्रुतः, उदयः, पेढालः, पोट्टिल:, शतकीर्तिः, सुव्रतः, श्रममः, निष्कषायः, निष्पुलाकः, निर्ममः, चित्रगुप्तः, समाधिः, संत्ररः, यशोधरः, विजयः, मल्लः, देव:, अनन्तवीर्यः, भद्रकृत् ( + भद्रः ) ॥ ३. ( उपसंहार करते हैं— ) इस प्रकार सब ( वर्तमान, भूत तथा भावी ) श्रवसर्पिणी तथा उत्सर्पिणी कालमें २४ - २४ तीर्थचर होते हैं || .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy