SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६० अभिधानचिन्तामणिः १ विघ्नेऽन्तरायप्रत्यूहव्यवायाः २समये क्षणः वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम् ॥ १४५ ॥ ३श्रभ्यादानमुपोद्घात आरम्भः प्रोपतः क्रमः । ४ प्रत्युत्क्रमः प्रयोगः स्यादारोहणन्त्यभिक्रमः ॥ १४६ ॥ ६ श्राक्रमेऽधिक्रमक्रान्ती ७ व्युत्क्रम स्तुत्क्रमोऽक्रमः । दविप्रलम्भो विप्रयोगो वियोगो विरहः समाः ॥ १४७ ॥ आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीछाया च शोभायां १० सुपमा साऽतिशायिनी ॥ १४८ ॥ ११ संस्तवः स्यात्परिचय १२ आक इजतम् । १३ निमित्ते कारणं हतुर्वीर्ज थाननिकनम् ॥ १४६ ॥ निदान १. 'विघ्न' के ४ नाम हैं - विघ्नः, श्रन्तरायः, प्रत्यूहः, व्यवायः ॥ २. 'समय, अवसर' के ८ नाम हैं-समयः क्षयः, वेला, वार: (पुनं), अवसरः, प्रस्ताव:, प्रक्रमः, अन्तरम् ॥ ३. 'श्रारम्भ' के ५ नाम हैं - अभ्यादाननू, उपाद्धातः ( + उद्घातः ), आरम्भ:, प्रक्रमः, उपक्रमः ॥ ४. 'प्रयोग' के २ नाम है - प्रत्युत्क्रमः, प्रयागः ॥ ५. 'सामनेसे चढ़ने' के २ नाम हैं- आरोहणम्, आमक्रमः ॥ -- श्राक्रमः ६. 'क्रान्ति' के ३ नाम हैंक्रान्तिः ॥ ७. 'क्रमसे रहित' के ३ नाम है—स्कन, इस्कम, अक्रमः ॥ ८. 'बियोग, विरह' के नाम है म्भः विरहः ॥ + अक्रमणम् ), अधिक्रमः, विप्रयोगः, वियोग:, ६. 'शोभा' के १० नाम हैं-आमा, राढा, नुषा, भोः (स्त्री); अभिख्या, कान्तिः, विभ्रमः, लक्ष्मी: ( स्त्र), छाया, शोभा ॥ १०. 'अत्यधिक शोभा'का १ नाम है- सुषमा "I ११. 'परिचय, जान-पहचान' के २ नाम है संस्तवः, परिचयः १२. 'चेष्टा, इशारा' के ३ नाम हैं-आकार:, इङ्गः, इङ्गितम् ॥ १३. ४६. ‘कारण, हेतु’के ७ नाम है--निमित्तम्, कारणम्, हेतु: (पु), बा जम्, योनिः (पुत्री), निबन्धनम्, निदानम्, (ये धर्मवृत्ति होनेपर भी अपने लिङ्गको नहीं छोड़ते, अर्थात् अपने-अपने नियत लिङ्गमें ही प्रयुक्त होते है यथा-सुखस्य धर्मो निमित्तम्, निमित्त शब्द नपुंसक में प्रयुक्त हुआ है ) || एक विशेषण होनेपर भी
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy