SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ___३५१ सामान्यकाण्ड: ६ ] 'मणिप्रभा व्याख्योपेतः १प्रतिकूलन्तु विलोममपसव्यमपष्ठुरम् । वाम प्रसव्यं प्रतीपं प्रतिलोममपष्ठु च ॥ १०१ ।। वामं शरीरेऽहं सव्य३मपसव्यन्तु दक्षिणम् । ४अबाधोच्छ्डालोहामान्ययन्त्रितमनर्गलम् ।। १०२ ॥ निरहशे ५ फुटे स्पष्टं प्रकाश प्रकटोल्बणे। व्यक्त ६वर्तुलन्तु वृत्तं निस्तलं परिमण्डलम् ॥ १०३ ॥ ७वन्धुरन्तून्नतानतं स्थपुट विषमोन्नतम् । हअन्यदन्यतरदिन्न त्वमेकमितरच्च तत् ।। १०४ ॥ १०करम्बः कबरो मिश्रः सम्पृक्तः खचितः समाः। ११विविधस्तु बहुविधो नानारूप: पृथग्विधः॥ १०५ ॥ १. 'विपरीत, उलटा, प्रतिकूल के ६ नाम है-प्रतिकूलम् , विलोमम , अपसव्यम , अपष्ठुरम, वामम , प्रसव्यम , प्रतीपम , प्रतिलोमम , अपष्ठु॥ २. 'शरीरके बाएँ अङ्ग'के २ नाम है-वामम , सव्यम् ॥ ३. 'शरीरके दहने अङ्ग'के २ नाम है ---अपसव्यम् , दक्षिणम् ॥ ४. 'निरङ्कश, अधिक स्वतन्त्र के ६ नाम है-अबाधम् , उच्छवलम् , उद्दामम् , अनियन्त्रितम् , अनर्गलम् (+ निरगलम् ), निरङ्क शम् ॥ ५. 'स्पष्ट के ६ नाम हैं-स्फुटम्, स्पष्टम् , प्रकाशम्, प्रकटम्, उल्बणम्, व्यक्तम् ।। . . ६. गोलाकार, वृत्त'के ४ नाम हैं-वर्तुलम् , वृत्तम् (पु न ।+त्रि ), निस्तलम्, पारमण्डलम् ।। ७. 'अपेक्षाकृत अर्थात् साधारण ऊँचे-नीचे'के २ नाम हैं-बन्धुरम् , उन्नतानतम् ॥ ८. 'विषम ( अत्यधिक ) ऊँचे-नीचे उबड़-खाबड़ के २ नाम हैं-स्थपुटम् , विषमोन्नतम् ।।. ६. 'दूसरा, भिन्न'के ५ नाम है ~अन्यत्, अन्यतरत्, भिन्नम, एकम, इतरत् ।। इनमें से तृतीय ‘भिन्न' शब्दको छोड़कर शेष सब पर्याय सर्वनामसंशक हैं)॥ १०. 'मिले, सटे' या जड़े'के ५ नाम हैं-करम्बः, कबरः, मिश्रः, संपृक्तः, खचितः ॥ ११. 'विविध, अनेक प्रकार के ४ नाम हैं-विविधः, बहुविधः, (+बहुरूपः ), नानारूपः, (+नानाविधः ), पृथग्विधः (+ पृथग्रपः, नैकरूपः,")
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy