SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २७७ तिर्थक्काण्डः ४] मणिप्रभा'व्याख्योपेतः . १उदुम्बरो जन्तुफलो. मशकी हेमदुग्धकः ॥ १६८ ॥ २काकोदुम्बरिका फल्गुमलयुर्जघनेफला। ३ाम्रश्चूतः सहकारः ४सप्तपणेस्त्वयुक्छदः॥ १६६ ॥ पशिग्रुः शोभाञ्जनोऽतीवतीक्ष्णगन्धकमोचकाः। श्वेतेऽत्र श्वेतमरिचः ७पुन्नागः सुरपर्णिका ॥ २००॥ . . ८वकुलः केसरोहशोकः कङ्केल्लिः ११ककुभोऽर्जुनः। ११मालूरः श्रीफलो बिल्वः १२किङ्किरातः कुरण्टकः ॥ २०१॥ १३त्रिपत्रकः पलाशः स्यान किंशुको ब्रह्मपादपः। १४तृणराजस्तलस्तालो १५रम्भा मोचा कदल्यपि ।। २०२ ।। १६करवीरो हयमारः १७कुटजो गिरिमल्लिका। १. 'गूलर के ४ नाम हैं-उदुम्बरः,. जन्तुफलः, मशकी (-किन् ), हेमदुग्धकः॥ २. 'कठूमर' के ४ नाम है-काकोदुम्बरिका, फल्गुः, मलयुः (+मलपुः) अपनेफला ( सब स्त्री)। ३. 'श्राम के ३ नाम है-आम्रः, चूतः, सहकारः (+माकन्दः)॥ ४. 'सप्तपर्ण, सतौना'के २ नाम हैं-सप्तपर्णः, (+यौ०--सप्तच्छदः "'), अयुक्छदः, (+विषमच्छदः)॥ . : ५. 'सहिजना' के ५ नाम है-शिनः (पुन), शोभाञ्जनः, अक्षीवः, तीक्ष्णगन्धकः, (+तीक्ष्णगन्धः ), मोचकः ॥ ६. 'श्वेत संहिजना'का १ नाम है-श्वेतमरिचः ॥ . ७. 'पुन्नाग, सदाबहार के २ नाम है-पुन्नागः, सुरपर्णिका ।। ८.'मौलश्री'के २ नाम हैं-बकुलः, केसरः॥ ६. 'अशोक'के २ नाम है--अशोकः, कङ्कल्लिः (स्त्री)। १०. अर्जुन वृक्ष'के २. नाम हैं--कुकुभः, अर्जुनः ॥ ११. 'बेल, श्रीफन'के ३ नाम है-मालूरः, श्रीफलः, बिल्वः ॥ १२. 'कटसरैया' के २ नाम हैं-किङ्किरातः, कुरएटकः (+कुरुण्टकः, कुरण्डकः)॥ १३. 'पलाश के ४ नाम है-त्रिपत्रकः, पलाशः, किंशुकः, ब्रह्मपादपः ॥ १४. 'ताड़के ३ नाम है-तृणराजः, तल:, तालः ॥ १५. 'केला' के ३ नाम हैं-रम्भा, मोचा, कदली ।। १६. 'कनेर'के २ नाम है-करवीरः, हयमारः ॥ १७. 'कुटज, कोरेयाके २ नाम हैं--कुटजः, गिरिमल्लिका ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy