SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्ड : ड: ४ ] 'मणिप्रभा' व्याख्योपेतः - १काष्ठे दलिकदारुणी । २ निष्कुहः कोटरो ३ मजा मञ्जरिर्वल्लरिश्च सा ॥ १८८ ॥ ४पत्रं पलाशं छदनं बर्ह पर्णं छदं दलम् । ५नवे तस्मिन् किसलयं किसलं पल्लवो६ऽत्र तु ॥ १६६ ॥ नवे प्रवालो७स्य कोशी शुङ्गा = माढिदलस्नसा । विस्तारविटपौ तुल्यौ १० प्रसूनं कुसुमं सुमम् ॥ १६० ॥ ११ पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । १२जालकक्षारकौ तुल्यौ कलिकायान्तु कोरःक ॥। १६१ ॥ १३कुड्मले मुकुलं १४गुच्छे गुच्छस्तवकगुत्सकाः । गुलुब्छो २७५ १. 'काष्ठ, लकड़ी' के ३ नाम हैं- काष्ठम्, दलिकम्, दारु ( न पु ) ॥ २. पेड़का 'खोढरा' के २ नाम हैं - निष्कुहः, कोटर : ( पुन ) | ३. 'मञ्जरी, मोञ्जर' के नाम हैं - मञ्जा, मञ्जरी:, (स्त्री । + मञ्जरी, ) बल्लरिः ( स्त्री ) ।। ४. 'पत्ता, पल्लव' के ७ नाम हैं - पत्रम् (पुन ); पलाशम्, छदनम्, बम् पुन), छदम्, पर्णम्, दलम् ( २ पु न ) ॥ " ५. 'नये पल्लव' के ३ नाम हैं - किसलयम्, किसलम्, पल्लवः (पुन) ॥ ६. 'नये किसलय' ( बिलकुल नये पल्लव – जो सर्वप्रथम रक्तवर्णका निकलता है ) 'का. १ नाम है- - प्रवाल: ( पु न ) ॥ ७. ‘प्रवालके कोशी ( निकलने के पूर्व बन्द नवपल्लव ) के २ नाम हैंकोशी, शुङ्गा (पु स्त्री ) i ८. 'पत्तेके रेशे' के २ नाम हैं - मादिः (स्त्री), दलस्नसा ॥ ६. ‘शाखाके फैलाव' के २ नाम है-विस्तारः, विटप: ( पुन ) १०. 'फूल, पुष्प' के नाम हैं- प्रसूनम्, कुसुमम् ( न पु ), सुमम्, पुष्पम्, सून, सुमनसः (स्त्री, नि ब० व०), प्रसवः, मणीवकम् ॥ ११. 'फूलकी कलियों के गुच्छे' के २ नाम हैं- जालकम्, क्षारक: (पुन) । १२. 'कली, अविकसित पुष्प' के २ नाम हैं- कलिका, कोरक: ( पुन ) ॥ १३. 'अर्द्धविकसित फूल' के २ नाम हैं- कुड्मलम्, मुकुलम् ( २ पु न ) ॥ विमर्श – 'हृद्य’लोग 'कोरक' तथा 'कुड्मल' में अभेद मानते हैं । १४. 'गुच्छे' ५ नाम हैं—गुञ्छः, गुच्छः, स्तवकः ( पु न ), गुल्सक: ( + गुत्स: ), गुलुञ्छः ( पु । +न ) ॥ १. “हृद्यास्तु – श्रवान्तरभेदं न मन्यन्ते । यदाहु:- मुकुलाख्या तु कलिका कुड्मलं जालकं तथा । क्षारकं कोरकं च' इति ।”
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy