SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३४ अभिधानचिन्तामणिः १स्थलं स्थली २मरुर्धन्वा ३क्षेत्राचाहतं खिलम् । ४मृन्मृत्तिका ५सा क्षारोषो ६मृत्सा मृत्स्ना च सा शुभा ॥६॥ ७रुमा लवणखनिः स्यात् सामुद्रं लवणं हि यत्। . तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥७॥ माणिमन्थं शीतशिवं १०रौमकं तु रुमाभवम् । वसुकं वसूकं तच्च ११विडापाक्ये तु कृत्रिमे ॥८॥ १२सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । १३कृष्णे तु तत्र तिलकं १४यवक्षारो यवाग्रजः ॥६॥ यवनालजः पाक्यश्च १५पाचनकस्तु टङ्कणः। मालतीतीरजो लोहरलेपणो रसशोधनः ॥ १०॥ १. 'अकृत्रिम ( विना लिपी-पुती हुई-प्राकृतिक ) भूमि'के २ नाम हैंस्थलम् , स्थली। २. 'मरुभूमि (मारवाड़ आदिको निर्जल भमि )के २ नाम है-मरुः, धन्वा (न्वन् । २ पु)॥ ३. 'हल आदिसे बिना जोते या कोड़े ( खोदे ) गये खेत आदि'के २ नाम है-अप्रहतम् , खिलम् ॥ ४. 'मिट्टी के २ नाम हैं-मृत् (-द् ), मृत्तिका ।। . . ५. 'खारी 'मिट्टी'के २ नाम हैं-क्षारा, ऊषः ॥ ६. 'अच्छी मिटटी के २ नाम है--मृत्सा, मृत्स्ना ।। ७. 'नमककी खान'का १ नाम है-रुमा ॥ ८. 'समुद्री नमक'के. ४ नाम. है-सामुद्रम्, लवणम्, अक्षीवम्, वशिरः (पु I+न)। (किसीके मतसे अन्तवाले २ शब्द उतार्थक हैं )॥ ६. (' सिन्धु देशमें पैदा होनेवाले) सेंधा नमक के ४ नाम हैं-सैन्धवम् (पु न ), नदीनवम्, माणिमन्थम्, शीतशिवम् ।। १०. 'सांभर ( खानमें पैदा होनेवाले ) नमक' के ४ नाम है-रोमकम्, रुमाभवम्, वसुकम्, वसूकम् ।। ११. 'खरिया या खारा नमक' के २ नाम हैं-विडम्, अपाक्यम् ।। १२. 'सोचर नमक' के ५ नाम हैं-सौवर्चलम् (पु न ), अक्षम्, रुचकम्, दुर्गन्धम्, शूलनाशनम् ॥ १३. 'काला नमक'का १ नाम है--तिलकम् ।। १४. 'जवाखार के ४ नाम हैं-यवक्षारः, यवाग्रजः, यवनालजः, पाक्यः ।। १५. 'सुहागा'के ५ नाम हैं-पाचनकः, टङ्कणः (+ङ्कनः), मालतीतीरजः, लोहश्लेषणः, रसशोधनः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy