SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७२ अभिधानचिन्तामणि: श् वासुदेवा मी कृष्णा नव २शुक्लाचलास्त्वमी ॥ ३६१ ॥ ३ चलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो ४ विष्णुद्विषस्त्वमी ॥ ३६२ ॥ अश्वग्रीवस्तारकच मेरको मधुरेव च । निशुम्भबलिप्रह्रादल केशमगधेश्वराः ॥ ३६३ ॥ - १. 'त्रिपृष्ठ' ( ३५६ ) से यहांतक ६ अर्धचक्रवतियोंका कृष्ण वर्ण है | २. आगे ( ३६२में ) कहे जानेवालों का शुक्ल वर्ण है ॥ ३. अचलः, विजयः, भद्रः, सुप्रभः, सुदर्शनः, आनन्दः, नन्दनः, पद्मः, राम: ( इन नवोंका शुक्ल वर्ण है ) । ४. आगे ( ३६३में ) कहे जानेवाले ६ पूर्व ( ३५६-३६१ ) कथित विष्णुरूप 'त्रिपुष्ठ' आदि ६ श्रर्द्धचक्रवर्तियों के शत्रु हैं ॥ ५. अश्वग्रोवः, तारकः, मेरकः, मधुः, निशुम्भः, बलिः प्रह्लादः, लङ्केशः ( रावणः ), मगधेश: ( जरासन्ध: ) । ये ६ क्रमसे त्रिपृष्ठ श्रादिके शत्रु हैं | विमर्श - पूर्वोक्त ( ३५६- ३६९ ) 'त्रिपृष्ठ' श्रादि ६ अर्धचक्रवर्तियों के २ -२ पर्यायों में से १-१ पर्यायके द्वारा उनका मुख्य नाम व्यक्त होता है, • तथा १-१ पर्याय से उनके पिताका नाम सूचित होता है। अनुपदोक्त (३६२में) ‘अचल:’से ‘रामः' तक ६ पूर्वोक्त ( ३६२ ) ‘त्रिपृष्ठ' आदि अर्धचक्रबर्तियों' के अग्रज ( बड़े भाई ) हैं, तथा क्रमशः इनके भी वे ही पिता हैं, जो 'त्रिपृष्ठ' आदि ६ अर्धचकवतियों के हैं। स्पष्ट ज्ञानार्थ चक्र देखना चाहिए । ε अर्धचक्रिणां तदग्रजानां तत्पितृणां रिपूणाञ्च नामबोधकचक्रम् . क्रमा० १ श्रर्धचक्रिणः | वर्णः तदग्रजाः वर्णः तत्पितरः श्यामः अचलः | शुल: | प्रजापतिः विजय: ब्रह्मा भद्रः रुद्रः सुप्रभः सोमः सुदर्शनः शिवः आनन्दः नन्दनः पद्मः रामः त्रिपृष्ठ: द्विपृष्ठ: स्वयम्भूः ४ पुरुषोत्तमः ५ पुरुषसिंह: पुरुष पुण्डरीकः दत्तः नारायण: ७ ८ Ε कृष्णः "" " "" "" 99 "" 99 99 ,, 33 "" " " "" " "" तद्रिपव: दशरथः वसुदेवः अश्वग्रीवः तारकः मेरक: मधुः निशुम्भः महाशिरा: बलि: अग्निसिंहः प्रह्लादः लंकेशः (रावणः) मगधेश्वरः जरासन्ध
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy