SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भ. पार्श्वनाथ उपदिष्ट चातुर्याम धर्म कप्पो मज्झिमगाणं तु सुविसोझो सुपालओ।। उत्तराघ्ययन सूत्र, अध्ययन २३, गाथा २६२७. १३. बहिद्धासाओ ति बहिद्धा मैथुनं परिग्रह विशेष: आदानं च परिग्रह, तयोर्द्वन्दैकत्वम । अथवा आदीयतं इत्यादानं परिग्रम वस्तु तच्च धर्मोकरणमपि भवतीत्यत आह वदिस्ताद्धम्मोप-करणाद्विहिर्यादिति, इच च मैथुनं परिग्रहे ऽन्तर्भवति न परिगृहीता योषिता युज्यत इति.....इयं च भावनामध्यमती तीर्थ कराणां वैदेहिकानां च चातुर्यामक 'धर्मस्य पूर्व पश्चिम तीर्थकर योश्च पञ्चयाम धर्मस्य प्ररूपणा शिष्यापेक्षया परमार्थस्तु पञ्चयामस्यैवोभयेषामप्यसौ यत: प्रथम पश्चिम तीर्थंकर तीर्थसाधव: ऋजुजडा: वक्र जडम्चेति, तत्वादेव परिग्रहो वर्जनीय इत्युपदिष्टो मैथुन वर्जनम बोर्बु पालयितुं च म क्षमाः। मध्यमविदेहज तीर्थंकर तीर्थसाधवस्तु ऋजु प्रज्ञा तद्वोद्धं वर्जायितु । च क्षमाइति। अभिधान राजेन्द्र कोश, तृतीय भाग, पृ. ११६८. १४ (क). चातुर्याम... सएव मैथुन विरमणात्मक: पञ्चव्रत सहितः । प्रफुल्ल कुमार मोदी: पासणाहचरिउ (प्राकृतग्रन्थ परिषद्, वाराणसी, सन् १९६५) प्रस्तावना, पृ. ४७. (ख). बहिद्धाण्याओ ति बहिद्धा मैथुनं परिग्रह विशेष: .... । अभिधान राजेन्द्र कोश, - ३, पृ. ११६८. १५. पंच महव्वय धम्म पडिवज्जई भावओ। पुरमस्स पच्छिमंमी मग्गे- तत्थ सुखावहे ।। उत्तराध्ययन सूत्र, गाथा, २३/८७. • १६. बाबीसं तित्थपरा सामायिय संजयं उपदिसंति। .. ' छेदोवट्ठावंणियं पुणभयवं उसहो य वीरो य ।। मूलाचार ७, षडावश्यकाधिकार, गाथा ३२ आदीए दुव्विसोधण णिहणे तह सुठु दुरणुपाले य । पुरिमा य पच्छिमा वि हु कप्पाकप्पेण जाणंति।। आचक्खिदं विभाजिदं विण्णादं चावि सुहदरं होदि। ऐदण कारणे दु महव्वदा पंच पण्णत्ता।। मूलाचार अधिकार ७, गाथा ३३ एवं ३४ १८. वही, ७/२९ १९. सर्वसावध निवृत्ति लक्षण सामायिकापेक्षया एकं व्रतं तदेव छेदोपस्थापना पेक्षया पञ्च विधमिहोच्यते।
SR No.002274
Book TitleTirthankar Parshwanath
Original Sutra AuthorN/A
AuthorAshokkumar Jain, Jaykumar Jain, Sureshchandra Jain
PublisherPrachya Shraman Bharti
Publication Year1999
Total Pages418
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy