SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ निषेधस्थले विध्यर्थः -----फलस्यैव-प्रवर्तकत्वनिरूपणम् सिद्धान्ते वाक्यार्थनिरूपणम् पुटसङ्ख्या 114 122 135 .185. 202 . 247 [षष्ठमाह्निकम्-शब्दपरीक्षा 143-262] वाक्यार्थवादः 143-219 स्फोटवादः .. 143 स्फोटवादनिरासः 159. वाक्यार्थबोधनिरूपणम् .. शाब्दबोधे स्वपक्षः 195. अभिहितान्वयवादः • अन्विताभिधानवादः 205 अन्विताभिधाननिरास: 212 वेदार्थावधारणक्रमः -219-262 व्याकरणस्य वैय्यर्थशङ्का 222 व्याकरणस्य सार्थक्यमू [सप्तममाह्निकम् -प्रमेयपरीक्षा 263-359] प्रमेयनिर्देश 263 आत्मपरीक्षा 263-365 मात्मनः महमर्थत्वम् 268 शरीरस्याहमर्थत्वम् 272 आत्मनोऽस्वयंप्रकाशस्वम् 273 आत्मनः ज्ञानरूपत्वाभावः 275 आत्मनः प्रत्यक्षत्वपक्षः 276 आत्मनोऽनुमेयत्वपक्षः 278 केवलब्यतिरेकिसाधनम् 279 पीलुपाकवादः 286 पिठरपाकवाद 287
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy