SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ 553 528 655 28 गृहे दधिघटीं द्रष्टुं 529 खपुष्पस्य पिशाचस्य 164 गृह्णाति यत्तु तिक्तत्वं 464 गृह्यते तद्विशिष्टोऽर्थः 216 गोस्वादिशब्दसामान्य 402 गकारव्यक्तयो भिन्नाः 521 | गोवधे वा कथं तेषां 646 गकारश्रुतिवेलायां 550 गोशब्दज्ञानगम्यत्वात् .. 571 . गकारादिषु वर्णेषु 551 गोशब्दवाच्यो गोशब्दः 214 गकारा बहवो दृष्टाः गोणी तु वृत्तिमव . 678 गकारायैव संस्कारः ग्रहणं चास्य नान्यत्र . 315. गङ्गागगनगर्गादौ 521 ग्रामकामो महीपालं गङ्गायां मजसीत्यत्र . 127 ग्राह्यं तदानुगुण्येन 253 गतानुगतिको लोकः . ग्राह्यान्तरानुगुण्येन 253 गत्वा गत्वाऽपि तान देशान् 100 रात्वा त एव पृच्छयन्तां 646. घ. गत्वादिजातिविषय 556 घना किमपराद्धं वः . 162 गत्वादिजातिसिध्यर्थ 542 घरक्षणस्य किं वृत्तं . 162 गत्वादिजातीराश्रित्य घटस्तीविनष्टत्वात् 165 गन्धर्वनगरज्ञाने घटस्य यादृशः कर्ता 486 गम्भीरगर्जितारम्भ 338 घटादेः पूर्वदृष्टस्य । 153 गवयाकारवृत्तिश्च गवयेन हि सादृश्य गवा गवयपिण्डस्य 386 | चक्षुरादेः परोक्षत्वात 422 गव्यत्तयन्तरविच्छिन्ना 514 चक्षुर्विषयतामेति 270 गायता नृत्यता वाऽपि 477 चन्च्वप्रचुम्बिताताम्र 371. गिरां मिथ्यात्वहेतूनां 435 | चतुष्प्रकारा विमतिः 456 गिरां सत्यत्वहेतूनां 435 चतुस्कन्धोपेतः 629 गीयन्ते भवता नैवं 165 चतुस्संख्या प्रमाणेषु गुणमपि नरवाचां चत्वारोऽपि पराक्षेप - 629 गुणैः सन्तः प्रहृष्यन्ति | चलतीत्यपि संवित्तौ 352 गृहामावपरिच्छेदे 115 | चलतीत्यादिबोधेषु 249 गृहीते निर्विकल्पेन 253 | चलन्तो देवदत्ताद्याः - 51 541 475 379 385 75 435
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy