SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीजयन्तभन विनारितानि न्यायसूत्राणि (१-४ अहानि) 1 प्रमाणप्रमेयमशयप्रयोजनदृष्टान्तसिद्धान्त यवतर्क निर्णयगदजल्पवितण्डाहेत्वाभापरछल जातिनि ग्रह-यानानां तत्वज्ञानानिश्रेयसाधिगमः .... १-1-1 12 2. प्रत्यक्ष नुमानोपमानशब्दा: प्रमाण नि .... 1-1-131,71 3. इद्रियार्थमनिकों पचं ज्ञानमध्यपदेश्यमन्यमिचरि व्यवसायात्मकं प्रत्यक्षम् 1-1-1 171 4. तत्पूर्वक विविधमनुम नं पूर्ववत् शेषवत् सामान्यतो. 1-1-५ 282 5. प्रसिद्धमाारसाध्यसाधनमुपमानम् .... 1-1-6 373 6. मातोपदेशः काम्दः .... --- 396 7. 'मादिमरगदैन्द्रियकत्वात्कृतकवदुपचाराचानित्यः शब्दः .. .... २-२-१ 569 8. प्रागू वंमुधारणादनुग्लम्धेः भावरणानुपरम्धेश्च २-२-१८ 569 9. सद्विविधो दृष्टादृष्टार्थम्वात . ... 1-1-८ 609 10. . मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामण्यमातप्रामाण्यात २-१-६९ 609 11. तदप्रामाण्यमनमग्याघातपुनरुक्तदोषेभ्यः पुत्रकामेष्टिहवनाभ्यासेषु .... -२-५६ 652 12. नकर्मकर्तृसाधनवैगुण्यात् । .... १-२-५० 652 (xix)
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy