________________
८९४
काव्यमाला।
इह भवे मया योगेषु यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिनामाष्टाङ्गवत्सु योगेषु । अथ वा मनोयोग-वचोयोग-काययोगलक्षणेषु विविधेषु । अथ वा सत्यमनोयोग-असत्यमनोयोग-मिश्रमनोयोग-सत्यासत्यमनोयोग-सत्यवचनयोगअसत्यवचनकाययोग-मिश्रवचनयोग-सत्यासत्यवचनयोग-औदारिककाययोग-औदारि. कमिश्रकाययोग-विक्रियकाययोग-वैक्रियमिश्रकाययोग-आहारकाययोग-आहारमिश्रकाययोग-कार्मणयोग इत्यपि मनोवाक्कायैः कृत्वा पञ्चदशधापि योगा योजनांनि । युज्यन्ते .. धावनवलानक्रियासु व्यापार्यतेऽसाविति वा युज्यन्ते संबध्यन्ते वल्गनक्रियया जीव एंभिरिति वा व्युत्पत्तिमात्रं योगो वीर्य शक्तिः। उत्साह इति यावत् । योगेषु मोक्षप्राप्तिकरणीभूतेषु ध्यानविशेषेषु च मया वीर्य पुरुषकारो न प्रयुक्तः सम्यगुद्यमो न विहितः । केनेव । योगिनेव। यथा योगभाजा आसन्नोत्पत्स्यमानकेवलज्ञानेन क्षपकश्रेणिमारूढेन योगेषु यत्नः क्रियते । किंभूतेषु योगेषु । त्रिदिवं खलॊकस्तद्युक्तोऽपवर्गो मोक्षः स एव दुर्गः दुःलेन गम्यते प्राप्यते गृह्यते वा पर्वतादिविषमस्थानस्थ कोहस्तस्य संसाधकषु आत्मायत्तीकारकेषु मया कथंचित् गुर्वादिप्रेरणया पञ्चेन्द्रियपाटवशरीरसामर्थ्य सहायकरणसामग्र्यापि प्रमादेन अनवधानतया आलस्येन वा मन्दीकृतं. क्रियानुष्टानकरणेषु कुण्ठीकृतं मानसं मनो येन यस्य वा ॥
एतद्यदन्यच्च मयार्जि पापमस्मिन्भवेऽन्येषु पुनर्भवेषु । . अधर्मिणानर्थ इव त्रिधापि निन्दामि सम्यक्तदहं समग्रम् ॥ १४७ ॥ अस्मिन् वर्तमाने भवे जन्मनि पुनरन्येष्वतिक्रान्तेष्वनन्तेषु भवेष्ववतारेषु मया प्रान्तावस्थास्थायुकेन एतत्पूर्वोक्तमन्यदितरद्विस्मृतमविस्मृतं वा यत्पापं दुष्कृतमाजि उपार्जितं स्यात् । केनेव ।अधर्मिणेव । यथा अधर्मकारिणा पापिना पुंसा अनर्थः परघातपरदारगमनपरद्रव्यापहारादिरुत्पातः क्रियते तत्समग्रं सर्वमपि पापं दुष्कृतं त्रिधापि मनोवाकायैरपि त्रिकरणशुद्धया इदानीं निन्दामि आत्मसाक्षिकं गर्हामि देवगुरुसाक्षिकं व्युत्सृजामि ॥ एकेन्द्रिया: ' (१७॥१३१) इत्यत आरभ्य 'एतद्यत्-' (१।१४७) इति पर्यन्तं निन्दनादिना सप्तदशभिः कुलकम् ॥
अष्टादशाब्रह्मवदंहसां तु स्थानानि यान्याचरितानि पूर्वम् । तान्यप्यशेषाणि मृषा भवन्तु क्षणाद्यथा द्यूतकृतां वचांसि ॥ १४८ ॥ तु पुनरष्टादशसंख्याकानि अंहसां पापानां स्थानानि प्राणातिपात-मृषावाद-अदत्तादान-मैथुन-परिग्रह-क्रोध-मान-माया-लोभ-राग-द्वेष-कलह-अत्याख्यान-पैशुन्य-रत्यरति-परपरीवाद-मायामृषा-मिथ्यावशल्य इत्यष्टादश पापस्थानानि । पूर्व मस्मात्प्रस्तावान्मयाचरितानि यानि खयंकृतानि परैर्वा कारितानि अष्टादशसंख्याकानि । किंवत् । अब्रह्मवत् । यथा मनसौदारिकाब्रह्म न करोमि, वचसौदारिकाब्रह्म न करोमि, कायेनौदारिकाब्रह्म न करोमि, मनसौदारिकाब्रह्म न कारयामि, वचसौदारिकाब्रह्मन कार