________________
२२
काव्यमाला |
ब्रह्माण्डभाण्डोपरिभित्तिभागप्रोत्तानयानोद्भवदर्तिमानः ।
सातं चरन्त्यः किमुपेत्य धात्र्यां स्वर्धेनवो यत्र विभान्ति गावः ॥ ६४ ॥ यत्र देशे गावो भान्ति । किमुत्प्रेक्ष्यते - ब्रह्माण्डभाण्डस्य भुवनगोलकस्योपरितनभित्तिभागे ऊर्ध्वकुड्यप्रदेशे प्रोत्तानयानमम्बुप्रतिबिम्बवदूर्ध्वपादमघोवपुरेवंविधं यद्गमनं तेनोद्भवन्तीं प्रादुर्भवन्तीमति पीडाम् । 'पीडा बाधातिराभीलम्' इति हैम्याम् । चिन्तां वा भजन्तीति तादृशः सत्यः धात्र्यां भूमौ उपेत्यागत्य सातं सुखं यथा स्यात्तथा चरन्त्यः स्वैरं गच्छन्त्यः । अथ वा । स्वेच्छया तृणाद्याहरन्त्यः | 'चर गतिभक्षणयोः" इति धातोर्गमनभक्षणार्थत्वात् । स्वर्धेनवः कामगव्य इव । प्रोत्तानयानं नैषधे यथा - ' — 'वैद्भ केलिशोभे मरकतशिखरादुज्झितैरं शुदर्भे ब्रह्माण्डाघातभग्नस्यदजमदतया हीघृताचाङ्मुखत्वैः । कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशे गतायैर्यगोग्रासप्रदानत्र तसुकृतमविश्रान्तंमुज्जृभस्म ॥' इति ॥ इति गोधेनवः ॥
यस्मिंश्च राजर्षियशोमरन्दवृन्दारविन्दैः पुटभेदनान्तः ।
द्वात्रिंशता श्री ऋषभादिसार्वचैत्यैविलेसे दशनैरिवास्ये ॥ ६५ ॥
यस्मिन्देशे च पुनः पुटभेदनान्तः । अणहिल्लपटकनामुपत्तनमध्ये । किं च सामान्यतोsपि पुटभेदनशब्देन नगरमुच्यते । नैषधे यथा कुण्डिनपुरम् - ' द्वीपान्तरेभ्यः पुटभेदनं तत्क्षणादवापे सुरभूमिभूपैः' इति । विशेषस्तु 'पत्तनं रत्नयोनिस्तत्पत्तनं पुटभेदनम् । द्वात्रिंशता द्वात्रिंशत्संख्याकैः श्रिया युक्तानाम् ऋषभादीनां सार्वानां जिनानां चैत्यैर्दन्तपङ्गयेव एकयैव श्रेण्या स्थापितैः एकस्मिन्नेव प्रासादे । द्वात्रिंशत्प्रासादा दन्तद्वात्रिंशिका - विहारः । तैर्द्वात्रिंशद्विहारैविलेसे शुशुभे । कैः । राजर्षेः कुमारभूपालस्य, यशांसि कीर्तयस्तान्येव मरन्दानां मकरन्दानां वृन्दानि पटलानि तेषामरविन्दानि कमलानि तैः । कैः कस्मिन्निव । दशनैरास्य इव । यथा व दन्तैर्विलस्यते ॥
श्रीस्तम्भतीर्थ पुटभेदनं च यत्रोभयत्र स्फुरतः पुरे द्वे । अहम्मदाबादपुराननाया किं कुण्डले गूर्जरदेशलक्ष्म्याः ॥ ६६ ॥
यत्र देशे उभयत्र द्वयोः पार्श्वयोः द्वे पुरे नगरे विभातः शोभते । द्वे के । एकं श्रिया जलधिनन्दनया युक्तं स्तम्भतीर्थे च पुनर्द्वितीयं पुटभेदनं बृहत्पत्तनम् । इवोत्प्रेक्षते - अहम्मदाबादपुरं सांप्रतीनसमये राजधानी राजनगरमेवाननं वदनं यस्यास्तादृश्या गुर्जरदेशलक्ष्म्या द्वे कुण्डले कर्णाभरणे इव ॥
विभूतिभाक्कालभिदङ्कदुर्गः क्रीडत्कुमारः सकलाधरश्च ।
अहीनभूषः सवृषः सुपर्वसरस्वती भृद्भववद्वभौयः ॥ ६७ ॥
2
यो देशो भववदीश्वर इव बभौ भाति स्म । किंभूतो देशो भवश्च । विशिष्टां भूर्ति लक्ष्मी विभूति संपदं वा भस्म च भजतीति । 'भृतिस्तु भस्मनि । मांसपाकविशेषे त्र सं