SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । ७२७ ललनाभिर्मयूरीभिः समं केलयो विलासा यस्तादृशा नीलकण्ठाः केकायन्ते सताण्डवा. डम्बरं केकारवं कुर्वते । पुनर्माकन्दस्थाः स्मितसहकारशाखिशाखास्थायुकास्तत्कलिकाकदम्बकाखादसुन्दरीभूतनूतनाकुण्ठकण्ठाः पञ्चमनानो रागस्य आलापस्य आलपनस्य घोलनाया लीलां विनोदं विदधति । तथा शिखरिणां पत्रलपादपानां शिखरेषु तिष्ठन्तीत्येवं. शीलाः स्थायुकाः स्थायिनः सन्तस्ताम्रचूडाः कुकुटाः शब्दायन्ते जगत्प्रबोधं विदधति । पुनीराः पण्डिता इव । यथा हैम्याम्-'ज्ञः प्राप्तरूपकृतिकृष्यानिरूपधीराः' इति । कीराः शुकास्तरूणां पुष्पितफलितद्रुमाणां शिरसि शिखरे उपरिशाखायां गोष्ठी: परस्परवार्ताः अन्वतिष्ठन् चक्रुः । पुनश्वकोरो ज्योत्स्नाप्रिय: प्रीत्या स्नेहेन कृत्वा प्रह्वां नम्रीभूतां खामात्मीयां चकोरीं रह एकान्ते रमयति । पुनर्ग्रहबलिभुजश्चटकाः खैरं स्वेच्छया चेरुः पर्यटन्ति स्म भक्षयन्ति स्म । च पुनः खञ्जना आकाशे विलेसु: विलसन्ति स्म चि. क्रीडुर्वा । पुनर्धवलगरुतो राजहंसा लीलायन्ते मन्थरगमनैर्विचरन्ति । पुनर्मत्स्या मीनाः प्रोच्छलन्ति प्रकर्षेणोच्चैरुत्पतन्ति । साहेम॑गयानियमनाकर्णनात्सर्वेऽपि प्रमोदभाजो जन्तवः खतन्त्रं क्रीडन्ति तहिं ते दिनाः [वसा] कीदृशा जाताः तदानीं तस्मिन्प्रस्तावे तेऽमारिसत्का वासरा दिवसा विश्वस्य सर्वस्य जलस्थलवारिचरजन्तुवर्गस्य सुखमयाः शर्मप्रचुराः । यदुक्तं रघुवंशे–'क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्न तु लाभवानसौ' इति । इति वचनात्परमानन्दमया इवासन् बभूवुः । परममारिपटहोद्धोषणव्यतिकरे इत्यर्थः ॥ त्रिभिर्विशेषकम् ॥ मधुना मञ्जरीमालालंकृताः फलदा इव । अमारिमण्डिताः सर्वे कृतास्तेनात्मनीवृतः ॥ २४४ ॥ तेनाकब्बरेणात्मनीवृतः निजजनपदा अमारिमण्डिता जीवानुकम्पाविभूषिताः कृता निर्मिताः । केनेव के। मधुना फलदा इव । यथा वसन्तेन सर्वे महीमहा मञ्ज• रीणां कलिकानां उपलक्षणात्पल्लवपुष्पफलानां च मालाभिरावलीभिरलंकृताः क्रियन्ते । यदुक्तम्-'अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतराट् तरूणाम् । स धर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥' इति ॥ प्राचीनापगुदीचीनप्रतीचीनावनीधनाः। . साहिप्रवर्तितामारि शेषामिव शिरस्यधुः ॥ २४५ ॥ पूर्व दिग्दक्षिणदिक्पश्चिमदिगुत्तरदिक्संबन्धिनो भूमीकान्ता राजानश्चतसृणामपि दिशामधीशाः उपलक्षणाद्विदिशामपीशास्ते कर्तारः साहिना प्रवर्तिताममारिं सकलजीवदयां शेषां देवेन खामिना वा प्रदत्तप्रसादमिव शिरसि मस्तके अधुर्धारयन्ति स्म । शेषाः शीर्षा अपि । 'सेस' इति लोकप्रसिद्धा ॥ इति श्रीहीरविजयसूरिवचनादकब्बरसाहिना निखिलमण्डलेष्वमारिः प्रवर्तिता ॥ १. दिनशब्दस्य वस्तुतः पुंस्त्वाप्रसिद्धत्वेन चिन्त्योऽयं प्रयोगः, अर्शाद्यजन्तत्वात्पुंस्त्वं वा.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy