SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विषयः । विजयसेन सूरिनन्दि: हीर विजयसूरिधर्मकृत्यानि महिम संपदश्च गान्धारवर्णनम् गान्धार नगरे हीरसूरिस्थितिः नवमसर्गसमाप्तिः दशमसर्गारम्भः दिल्ली देश वर्णनम् दिल्ली पुरवर्णनम् हमाँउपातिसाहिवर्णनम् अकब्वरवर्णनम् श्रीकरवर्णनम् तस्याः प्रकारवर्णनम् वर्णनम् नगरनृपगृहवर्णनम् नरनारीवर्णनम् अकब्बरवासित फतेपुरवर्णनम् अकब्बरसभावर्णनम् साहिप्रश्नाः हीर विजयसूरिगुणाः दशमसर्गसमाप्तिः .. ... एकादशसर्गारम्भः दूताह्वानवचनानि ... विषयः । श्राद्धानामाकरणं तत्प्रश्नश्च राजनगर श्राद्धानां खानदत्तहीरविज४२४ यसूरीश्वराकारणादेशः ४९६ ४२६ | अव पुरश्राद्धानां गुरुवन्दनालोचः ४९७ ४२७ गन्धारे श्राद्धानां गमनम् ... ४९८ ... ४२८ श्राद्धानामकब्बरसा हि साहिबखानयो-. रुदन्तकथनपूर्वे गुरूणां तत्स्फुरमानार्पणम् ... *** ... ... ... ४५९ हीरसूरि प्रतिवचनम् ४६० हीरगुरोः श्राद्धकृत स्तुतिः .. ... ... पृष्ठे ४.२३ .... ... ... ४२९ ४२९ | उपकार करणकथनम् ... ४३२ | सतामपकारकारिण्युपकारकरणवि४३३ ज्ञप्तिः ४३४ प्रभोः साहिसमीपे गमनार्थे श्राद्धानां ४५५ विज्ञप्तिः ... ... ... ... .... ४८५ •- ४८५ खसंयमसमृद्धि निरूपणम्... दूतप्रोत लोकपालादिषु कृत्याभाव- सूरिणा तस्य स्वामिभकता प्रका कथनम् ૪૯૯ ... शिता दूतयोः साहेः सूरिसमाकारणादेशः ४८९ एकादशसर्गसमाप्तिः अकमिपुरे दूतगमनम् साहिस्फुरन्मानस्यार्पणं वाचनं च साहिबखान कृत साहिपरिवारादीनां ... ४९० ४९१ द्वादशसर्गारम्भः कुशलप्रश्नः :: :: :: :: : ४६० | हीरविजयसूरेः प्राचीं दिशं प्रति ४६२ प्रस्थितौ शुभशकुनानि ४६२ | गन्धाराकमिपुरमध्यमार्गवर्णनम् . ४६३. सूरेरकमिपुर संमुखीकरणम् ४६९ | सूरेर्भूपगृहागमनोपवेशने । ४७२ | साहिबखानस्य सूरिपुरो वस्तुग्रहणविषया विज्ञप्तिः ... ૪૬૪ ... | खानस्य तुरङ्गादिप्रदानाप्रहे गुरोः प्रतिवचनानि ... पृष्ठे ... ५०५ ५०६ ५१० ४९४ ४९९. - ५०२ .५०४ ५१२ ५१६ ५१९ ५२३ ५२५ ५२८ ५३१ ५३६ हीरसूरेः पतने समागमनम् *५३६ ४९२ पुरकृतानुसारेण समवसरणवर्णनम् ५४० दूतप्रोक्तसाहिप्रमुखकुशलोक्तिः ४९४ पत्तनात् शिरोत्तरायावन्मार्गः ५४४ ५३४ ५३६
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy