________________
११ सर्गः]
हीरसौभाग्यम् ।
किंभूतः । बब्बरनामा उौशो मुद्गलेन्द्रस्तस्य वंशे गोत्रे भवः वंश्यः । अहमेवं शङ्के उत्प्रेक्षे । येनाकबरसाहिना चण्डेन प्रबलेन प्रतिभटोद्भटभूमीमहेन्द्रासधेन दोर्दण्डयोर्भुजपरिघयोर्वीर्येण पराक्रमेण जिता: परिभुताः सन्तः दिगीशाश्चत्वारोऽष्टौ दश वा दिगीशा दिक्पाला दिशां हरितामन्तेष्ववसानेषु न्यवात्सुरिव निवसन्ति स्म किमु शङ्के इवार्थे ॥
चतुर्वाधिसंवर्तकोभूततेजस्ततेः सन्ति जैवात्रिकास्तस्य पुत्राः । महीचारिणः पूषविद्वेषिगोत्रद्विषद्यक्षराजाङ्गजाता इवैते ॥ २८ ॥ हे दूतौ, चतुर्पु प्राच्यप्रतीच्यापाच्योदीच्यलक्षणेषु वार्धिषु समुद्रेषु संवर्तकीभूता वडवानलभावं प्राप्ता तेजसां प्रतापानां ततिमण्डली यस्य तस्य साहेः पुत्राः शेखजी-पाहडी-दानिया-इत्यभिधानात्रयोऽपि नन्दना जैवात्रिका दीर्घायुषः सन्ति । उत्प्रेक्ष्यते—महीचारिणः क्षोण्यां कौतूहलेन संचरणशीला पूषविद्वेषी ईश्वरो गोत्रद्विषन्पर्वतरिपुरिन्द्रो यक्षराजो धनदस्तेषां क्रमेणाङ्गजाताः । खामिकार्तिक-जयन्त-नलकूबर-नामानस्तमुजा इव ॥
अये स्वस्तिमन्त्यो नृपाम्भोजनेत्रा उपेता इव मां हरेरिन्दुवाः । परीवार आस्ते शिवः सोऽपि येनावनीन्दोमनो ज्ञानिनेवान्वगामि॥२९॥
अये दूतौ, नृपाम्भोजनेत्रा अकब्बरसाहे: कमललोचना: स्त्रियः खस्तिमन्त्यः कुशलिन्यः वर्तन्ते। उत्प्रेक्ष्यते-मां महीमुपेताः समागताः हरेः शचीकान्तस्य जयवाहिनीवल्लभस्य वासवस्य इन्दुवाः कान्ताः प्रिया इव । अपि पुनरवनीन्दोभूमीतमीरमणस्य राज्ञः स परपक्षविजयित्वेन ख्यातः परिवारः स्वजनादिपरिजनः शिवो निरुपद्रवो व. र्तते । स कः । येन परीवारेण ज्ञानिना ज्ञानवतेव ज्ञानाभिप्रायेणेवावनीन्दोः पातिसाहेर्मनो मानसमन्वगामि । इङ्गिताकारज्ञातृत्वेन मनसोऽभिलषितमेव विधीयते इत्यनुगम्यते । 'अये कियद्यावदुपैषि दूरम्' इति नैषधे ॥
अनीकं शुभं भूभुजो येन जज्ञे युगान्तान्धकद्वेषिणेवारिचके । प्रजा आसते प्रीतिभाजः प्रजावन्मुदा प्रश्नयामास तावित्यधीशः ॥३०॥ . हे दूतौ, भुभुजः अकब्बरसाहेः तद्विजित्वरतया सर्वत्र प्रसिद्धमनीकं वाजिवारणरथपदातिरूपं चतुरङ्गकटकं शुभं कल्याणकलितं वर्तते । तत्किम् । येनानीकेन अरीणां वैरिणां चके वृन्दे सेनायां वा । 'वरूथिनीचमूचक्रम्' इति हेम्याम् । युगान्तस्य कल्पान्तकालस्यान्धकनाम्रो दानवस्य द्वेषिणा शत्रुणेव एतावता शंभुनेव जज्ञे संजातम् । संहारकत्वेन बभूवे इत्यर्थः । 'क्षये जगजीवपिवं शिवं वदन्' इति नैषधे । पुनर्भूभुजः प्रजाः प्रकृतयो लोकाः प्रजावत्संततय इव प्रीतिं प्रमोदं स्नेहं वा भजन्ते इति प्रीतिभाज: सन्ति । अधीश: अकमिपुरप्रभुः इत्यमुना प्रकारेण तो दूतौ प्रश्नयामास पृच्छति स्म ।। इति साहिबखानकृतसाहिपरिवारादीनां कुशलप्रश्नः ।।