________________
. १० सर्गः]
हीरसौभाग्यम् ।
हिताहितार्थानावेदयते शुभाशुभान् भावान् कथयति हितमहितं च वक्ति । सूरिः कि कुर्वन् । संध्याघ्राणां संध्याकालसंजातविविधनीलपीतरक्तादिरागकलिताभ्रकाणां दिवसावसानपितृ(सू प्रभवद्विविधरागाणां विभ्रमं विलासमिव । अध्रुवभावभाजमशाश्वतपरिणामजुषं भवं संसारमुद्भावयन् प्रकटीकुर्वन् । च पुनः किं कुर्वन् । सिद्धेर्महानन्दनगर्या अभङ्गुरतामनश्वरत्वं शाश्वतसुखानुषङ्गितां प्रकटयन् प्रकाशयन् । अर्थाजनानां पुरस्तात् । अत एव सूरिर्यातयामश्च किंलक्षणः । आयतावुत्तरकाले इहपरलोकादौ सांसारिकसर्वव्यवहारादौ च हितः शुभचिन्तकः पथ्यवक्ता च ॥
यस्मिन्गतावधि वसन्ति परे निमग्ना
मीनवजा इव जना वृजिनावगूढाः । तस्माद्भवाम्बुनिधितः स पृथग्बभूव
पकान्तराद्धनरसादिव पुण्डरीकम् ॥ १०२॥ स सूरिस्तस्मादवाङ्मनसगोचरीभूतपूर्वपारादनन्तानन्तपुद्गलपरावर्तिनिवर्तननृत्तसूत्रधारात्संसारो देवागाधापारत्वेनाम्बुनिधिः समुद्रस्तस्मात्सकाशात् पृथक् बभूव भिनो जातः । संसारं निरस्य मोक्षमार्गे संयमे तस्थिवानित्यर्थः । किंभूतात्तस्मात् । पङ्कः पापमन्तरे मध्ये यस्य । केवलपापमयादित्यर्थः । 'अंहः कलङ्कमचं पङ्कः' इति हैम्याम् । किमिव । पुण्डरीकमिव । यथा सिताम्भोज पुण्डरीकं पङ्कः कर्दमोऽन्तरे मध्ये तले यस्य तादृशात् घनस्सात्सलिलात्पृथक् भवति । स कः । यस्मिन् भवाम्बुनिधौ संसारसमुद्रे वृजिनैः पापकर्मभिरवगूढा • आश्लिष्टा व्याप्ताः पापभरभारिताः सन्तः परे इतरे बहुलसंसारिणो जना लोका विगतो विशेषेण यातोऽवधिः सीमावसानं यत्रेति क्रियाविशे. षणम् । अनन्तानन्तसमयमित्यर्थः । लीनास्तल्लीनमानसा वसन्ति संतिष्ठन्ते । क इव । मीनवजा इव । यथा मत्स्याः समुद्रे निमन्ना एव तिष्ठन्ति ॥
संत्रस्यदेणरमणीदृगपाङ्गरङ्गो____त्सङ्गप्रणतितकटाक्षपरम्पराभिः । चेतस्यविश्यत मुमुक्षुमणेन तस्या
लोकस्य मध्य इव चण्डरुचीरुचीभिः ॥ १०३ ॥ तस्य हीरविजयस्य मुमुक्षुमणे: श्रमणमाणिक्यस्य चेतसि चित्ते संत्रस्यन्तीनां लुब्धकादीनामाकस्मिकभयाकुलतया पलायमानानामेणरमणीनां सारङ्गाङ्गनानां दृगिव चटुललोचनमिव दृक् दृष्टिर्यासां तासाम्। चपलविलोचनानां स्त्रीणामित्यर्थः। दृशां नयनानामपागयोनेंत्रप्रान्तयोरेव रङ्गयोर्नर्तनस्थानकयोरुत्सङ्गे कोडे प्रणर्तिताभिस्ताण्डवं कारिताभिः कटाक्षाणामक्षिविकूणितानां परम्पराभि|रणीभिनाविश्यत न प्रविष्टम् । काभिरिव । चण्डरो(रु)चीरुचीभिरिव । यथा तीव्रकिरणस्य भास्करस्य रुचिभिः कान्तिभिः ।