________________
काव्यमाला।
विस्तारादुद्गच्छदप्सरसा मुखमण्डलैः क्षणमिव विहितविकचनलिनशोभादनेकाश्चर्यकुक्षेः क्षीरसागरात् अजनि जनितजमद्विस्मया सरजननी हस्तस्थिततरुणारविन्दा देवी देदीप्यमाना पुण्यलक्ष्मीर्यस्याः सर्वाङ्गलावण्यमधु विकचलोचनकषैरापीय पीयूषभुजो मदनमदपरवशाः परस्परमवेयन्तश्चकुश्चक्रपाणिना समं संगरम् । अथ सर्वानप्यन्तरान्तरापततस्तानुल्लल्य मन्दरगिरिशिखरभातकुम्भनिकषोपलायमानबाहोर्भगवतश्विक्षेप । क्षेपीयः कण्ठे वैकुण्ठस स्वयंवरकुसुममालिकाम् इति चम्पूकथायाम् ॥ ..
तस्य पूस्यतो विश्वकामांश्चिन्तामणेरिव ।
श्रीमद्विजयसेनेति सूरिराजोऽभिषां व्यधात् ॥ ९७ ॥ सूारेराजो हीरविजयसूरीन्द्रस्खस जयक्मिन्सूरेः श्रीमान् विजयसेन इत्यभिधां नाम व्यधाञ्चकार । तस्य किं कुर्वतः । विश्वेषां जगज्जनानां कामान्मनोभिलषितान् पूरयतः पूर्णान् सृजतः । कस्येव । चिन्तामनेरिव । यथा देवमणिः सर्वान्कामान् संपूरयति ॥
किंनर्य इव नागर्यो जगुर्गीति पिकीकणाः ।
संगीतं तेनिरे नाकिकुमारा इव. नर्तकाः ॥ ९८ ॥ नागर्यो नागराङ्गनाः किनर्यः किंपुरुषयोषित इव गीतिं गानं नगुर्गायन्ति स्म । किंभूताः । पिकीनां कोकिलानामिव क्वणः पञ्चमसूचकालापनमधुरध्वनिर्यासां तथा नर्तका नटा नाकिनां देवानां कुमारा इव संगीतं प्रेक्षणकनिमित्तप्रयुक्तगीतनृत्यवाद्यत्रयम् । अथ वा प्रेक्षणकं नाटकमेव तत्तेनिरे चकिरे ॥
त्रिलोकीमपि कुर्वाणं तत्र चित्रीकृतामिव ।
नेत्रश्रोत्रसुधास्पन्दि तौर्यत्रिकमजायत ॥ ९९ ॥ तत्र व्यतिकरे नेत्राणां लोचनानां श्रोत्राणां श्रवणानां च मध्ये सुधाममृतरसं स्पन्दते क्षरति सिञ्चतीत्येवंशीलं तादृशं तौर्यत्रिकं गीतनृत्यवाद्यत्रयमजायत जातम् । किं कुर्वाणम् । त्रिलोकी विश्वत्रयीमपि चित्रीकृतामालेल्यलिखितामिव कुर्वाणं विदधानम् ।।
तत्रास्ति श्राद्धमूर्धन्यः श्राद्धो मूलाभिधः सुधीः ।
सौन्दर्यधर्मदााभ्यां कामदेव इवापरः ॥ १० ॥ तत्राहम्मदाबादनानि राजनगरे श्राद्धेषु श्रीमत्तया पक्षश्रावकवर्गेषु मूर्धन्यः शेखरः श्राद्ध भास्तिकः मूल इसमिधा नाम यस्य मूलकप्रेष्ठिनामा सोऽस्ति विद्यते । किं. भूतः । सु शोभना जिनधर्मानुगामिनी दानादिधर्मेषु धीर्बुद्धिर्यस्य सः । उत्प्रेक्ष्यतेसौन्दर्येण वपुःश्रेयरूपकेण तथा धर्मेण पुण्यकृत्येषु दृढाशयतया च अपरोऽन्यः काम• देव इव । शरीररमणीयतया अपरः कन्दर्पदेव एकः सुस्मरो विद्यते । अपरस्स्वयं तत्तुल्यत्वेन तथा धर्मकर्तव्यदायुंन महावीरभगवतः द्वितीयश्रावकः कामदेवनामा यादृक्षोऽभूत्तादृगेवायमप्यास्ते ॥