________________
३३०
काव्यमाला। नमित्यर्थः । भक्तेः सकाशात् । उत्प्रेक्ष्यते-प्राकाम्यरूपा रोदःकन्दरविस्तरणशीला बहुरूपकारिणी सिद्धिः फलनिष्पत्तिरवापि किं लब्धा संप्राप्तेव ॥
चूर्णैः प्रपूर्णा किमु मौक्तिकानां पीयूषपकैः किमु वा [विलिप्ता । श्रीखण्डनीरैरथवा भिषिक्ता ज्योत्स्नाभिरुर्वी धवलीकृताभात्॥ ८७ ॥ ज्योत्स्नाभिः [धवलीकृता] प्रतिदिशं प्रसरच्चन्द्रसान्द्रचन्द्रिकाभिर्निरन्तरमतिश्वेता प्रापिता उवीं समस्तापि वसुमती आभात् आ]बभासे । उत्प्रेक्ष्यते-मौक्तिकाना स्थूलमुक्ताफलानां चूर्णैः क्षोदैनिष्पिष्य सूक्ष्मीकृतरजोभिः प्रपूर्णा प्रकर्षेण (धवलीकृता) पूरिता किमु भरितेव । वा अथवा पीयूपपकैरमृतकर्दमैः स्त्यानीभूतसुधारसैर्विलिप्ता किमु विशेषेण कृतविलेपने च अङ्गरागकलिता कृता । अथ वा श्रीखण्डनीरैः स्थूलघृष्टचन्दनवारिद्रवैरभिषिक्ता किं कृताभिषेकेव ॥
आप्लाविते किं सुरसिन्धुसुभ्रवः स्रोतःसहस्रैः परितः प्रसृत्वरैः । . कर्पूरपारीविलसद्यशोभरैः सूरीशितुर्वा विशदीकृते इव ॥ ८ ॥ विलीयमानैस्तुहिनावनीभृन्नीहारचारैर्निभृतं भृते वा। प्रपूरिते सान्द्रितचन्द्रचन्द्रातपैविभातः स्म दिवस्पृथिव्यौ ॥ ८९ ॥ सान्द्रं नीरन्ध्रत्वं संजातमेषामेषु वा इति सान्द्रिता बहलिताश्चन्द्रस्य निशानायकस्य चन्द्रातपाश्चन्द्रगोलिकास्तैः प्रपूरिते प्रकर्षण पूर्णीकृते । सर्वतोऽपि निर्भर भरिते व्याप्ते इत्यर्थः । दिवस्पृथिव्या द्यावाभूम्यौ विभातः स्म । तत्रोत्प्रेक्ष्यते-परितः सर्व. तोऽपि दशदिकप्रदेशेष्वपि प्रसृत्वरैः प्रसरणशीलैः सुराणां देवानां' सिन्धोः समुद्रस्य सुभ्रवः पन्याः । 'कर्युद्वीपवतीसमुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ' इति हैम्याम् । देवनद्या गङ्गायाः स्रोतसां पयःप्रवाहाणां सहस्रर्दशशतीभिः आप्लाविते किम् । खकुक्षिगतीकृते इव निर्भर भृते इत्यर्थः । वा पुनरुत्प्रेक्ष्यते-सूरीशितुहीरविजयसूरीन्द्रस्य । पुनः सूरिनामग्रहणं बहबहमानसूचकम् । कर्पूराणां घनसाराणां पार्यः । 'फडसि' इति लोके प्रसिद्धाः । 'पारी पूरपरागयोः । पात्र्यां कर्करिकायां च पादबन्धे च हस्तिनः ॥' इत्यनेकार्थः । 'कर्परपारीपरिसराङ्गम' इति तद्वत्तिः। तथा 'कर्परपूरकमनीयशोभिरामम' इति स्तत्यादौ । तत्र पुरशब्देन समह एव । तदाद्विलसद्भिः शुभ्रिमविभ्रमैः शोभमानै: यशसां भरैः श्लोकानां प्रकरैः । श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा' इति हैम्यां यशोनामानि। विशदीकृते इव । पुनरुत्प्रेक्ष्यते-विलीयमानैर्गलद्भिवीभवद्भिः तुहिनावनीभृतो हिमाचलस्य नीहारचारैर्हिमनिवर्हर्निभृतं निचितं भृते वा भरिते वा । युग्मम् ॥ इति चन्द्रचन्द्रिकायाः प्रचारः॥
१. 'ज्योत्स्नाभिः' इत्युत्तरमुचितोऽपि 'धवलीकृता' इति पाठः कैश्विदत्र प्रक्षिप्तः.