SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ • काव्यमाला। भावादागत(या)नहलपुरस्थितश्रीमानदेवसूरयो यद्यत्रायान्ति तदा शान्तिर्भवेत् , परमत्र म्लेच्छा आगत्य स्थास्यन्ति, ततः संघेन त्रिवर्षीमध्येऽन्यत्र कुत्रापि गत्वा स्थात मिति जिनशासनदेव्या गिराश्रीमानदेवसूरीन्द्राकारणार्थ तत्समय एव खजनमरकोपद्रवप्रशमनोत्सुकीभूततत्संघेन प्रेषितः । अज्ञातसूरिखरूपः कोऽपि श्राद्धः । ताभिर्विजयाप्रमुखसूरीभिरेवाशिक्षि । शिक्षा ताडयित्वा कुदृयित्वा दृढबन्धनबद्धः पूत्कुर्वाणः कृपापारावारधीगुरुवाचैव मुक्तः । यत्रैवंविधाः शङ्काभाज: श्राद्धास्तत्र सर्वथापि श्रीपूज्यपादैर्न गन्तव्यमिति विजयादेवतया निषिद्धाः सन्तः श्रीगुरवस्तत्संघे शान्त्यर्थ शान्ति 'शान्तिनिशान्तम्' इति विजयादेवीमन्त्रमयलघुशान्ति विधाय तच्छ्राद्धेन सार्धं प्रेषयित्वा तत्र मरकोपद्रवं निवारितवानिति शेषः ॥ इति श्रीमानदेवसूरिः ॥ तदीयपट्टाम्बरभानुमाली श्रीमानतुङ्गश्रमणेन्दुरासीत् । य औजिढत्साधुजनान्निजाज्ञां नाथान्पृथिव्या इव सार्वभौमः ॥ ७५ ॥ श्रीमानतुङ्गनामा श्रमणानां मुनीनां मध्ये इन्दुरिवाह्लादकत्वादिन्दुः सूरिरासीत् बभूव। . किंभूतः । तदीयो मानदेवसूरिसंबन्धी यः पट्टः स एवाम्वरमाकाशं तत्र प्रकाशकत्वा. दुद्द्योतकारित्वाद्भानुमाली भाखान् यो मानतुङ्गसूरिः साधुजनान् वाचंयमव्रजान् अन्यदर्शनकदाग्रहाग्रस्तत्वेन समीचीनान् लोकान् निजाज्ञां भगवत्प्रणीतसाध्वाचारलक्षणां निजस्यात्मन आज्ञामादेशमाजिढद्वाहयामास धारयांचकार । क इव । सार्वभौम इव । यथा चक्रवती पृथिव्या नाथान् भूपतीन् खाज्ञां ग्राहयति ॥ भक्तामराहस्तवनेन सूरिर्बभञ्ज योऽङ्गान्निगडानशेषान् ।। प्रवर्तितामन्दमदोदयेन गम्भीरवेदीव करी धरेन्दोः ॥ ७६ ॥ . यो मानतुगसूरिः भक्तामर इत्याला नाम यस्य तादृशेनः स्तवेन स्तोत्रेण कृत्वा अङ्गात् खशरीरादशेषान् अष्टचत्वारिंशदपि निगडान् शृङ्खलान् बभञ्ज भनक्ति स्म । क इव । करीव । यथा धरेन्दो राज्ञः गम्भीरवेदी अवमताङ्कुशः अवगणिततीक्ष्णाङ्कु. शप्रहारो हस्ती प्रवर्तितोऽतिप्रवहमानो यो मदोदयो दानवारिप्रादुर्भावस्तेन कृत्वा पादादिनियमनशृङ्खलान् भनक्ति त्रोटयति । 'त्वग्भेदाद्रुधिरस्रावादामांसव्यथनादपि । संज्ञां न लभते यस्तमाहुर्गम्भीरवेदिनम् ॥ श्रीमानतुङ्गः करणेन भक्तामरस्तुतेस्तं क्षितिशीतकान्तिम् । चकार ननं फलपुष्पपत्रभारेण यद्वत्फलदं वसन्तः ॥ ७७ ॥ येन नृपतिना मार्तण्डचण्डीस्तुतिशतककरणापगतकुष्ठबाणकविकृतचतुरङ्गनवीनाङ्गीभूतमयूरकविमहिमालोकनोद्भूतचमत्कारेण पुनर्जनदर्शनमाहात्म्यदर्शनोत्कण्ठितचेतसा . अष्टचत्वारिंशतालेरापादकण्ठमङ्गं निगडनिबद्धं कृत्वा प्रदत्तमहत्तालकापवरके निक्षिप्तः श्रीमानतुङ्गसूरिः 'भकामरप्रणतमौलिमणिप्रभाणाम्' इति नामादिदेवस्तुतेः स्तोत्रस्य करणेन निर्माणेन तं पूर्वोक्तं खपरीक्षाकारिणं क्षितिशीतकान्ति राजानं ननं खचरण
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy