SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ (५६) ॥ संस्कृतप्राकृतधातुरूपमाला ॥ पण मिय पास जिणिदं विजयाहमणेमिसृरिजुगपवरं । तह विजयोदयसूरिं, जस्स पसाया इमा रइयां ॥ १ ॥ विन्नाणविजयसन्नं, पन्नासपयङ्किअं च थोऊणं । लोणवसुनिहिचन्दे, वासे जिट्ठे सुहे मासे ॥ २ ॥ पाइअयरूवमाला, सुगुम्फिआ भविअबोहणठ्ठेयं । अणहिलवाडयनयरे, नंदउ जा वीरजिणतित्थं ॥ ३ ॥ सकल स्वपरसमयपारावारपारीण सूरिचक्र चक्रवर्त्ति शासनसम्राट् जङ्गमकल्पतरुयुग प्रधानावतारतपागच्छाधिपतिभट्टारक-याचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरचरणेन्दीवरेन्दिन्दिरायमाण- अनुयोगा चार्यपन्न्यासश्रा विज्ञान विजयग णिशिष्य-मुनिकस्तूरविजयविनिर्मितेयम् ॥ ॥ श्री प्राकृतरूपमाला ॥ । सम्पूर्णा ।
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy