SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ oooooooo०००००००००००००००००० . बहुव. ॥ प्राकृतरूपमाला ॥ ४. 'मो, मु, म, पर छतां पूर्वना अ, नो विकल्पे आ, इ,यायछे. ५. वर्तमानकालमां तथा आज्ञार्थमा अन्त्य अ होय तो प्रत्यय परछतां अ नो ए, विकल्पे थाय छे. ___ हस् एकव० प्रयम पु० हसइ, हसए, हसन्ति, हसन्ते, हसिरे. मध्यम पु० हससि, इससे, हसित्था, हसह. . उत्तम पु० इसामि, हसमि, हसिमो, हसामो, हसमो, - हसिम, हसामु, हसमु, • इसिम, हसाम, हसम. एकव० पहुंच० प्रमथ० इसेइ. हसेन्ति, हसेन्ते, इसेइरे. मध्यम० इसेसि. हसेइत्या, हसेह. उत्तम० इसेमि. हसेमो, हंसेमु, हसेम. ॥ भविष्यत् काल ॥ तेना प्रत्ययोना नियम १ वर्तमानकालना प्रत्ययोनी पूर्व भविष्यत् कालमां हि आगम ४ ॥ इच्च मोमुमे वा ॥ ३ । १५५ ॥ अदत्ता धातोः परेषु मो मुमेषु अत इत्वं भात्वं च षा भवति॥ ५॥ वर्तमानपत्रमीशतृषु वा ॥ ३ । १५८ ॥ ६ ॥ भविष्यति हिरादिः ॥ ३ । १६६ ॥ ७ ॥ मिमोमुमेस्साहानवा ।। ३ । १६७ ॥
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy