SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४.५२ श्लोकानामकाराद्यनुक्रमः ३८१ परक्ष्माक्रमणोद्दाम ११.८३ पोतन्ति तारुण्यजलेऽबलानां ६.१२ परस्परामावहतोरपीहां २.१२ प्रकल्पिताकल्पविधिः क्षितीशः ८.२० पर्यायादथ भरतेशसिंहनादः १७.३३ प्रकाममंसार्पितहारहारिणं १.७६ पराङ मुखी काचन कान्तरूपं ८.३१ प्रक्षरन्मदजलैर्गजराजः ६.१४ परा भूतिरनेनात्र ३.२६ प्रज्ञावतां प्राग्रहरस्तमूचे १०.३७ परिदधेऽथ रणन्मणि शिञ्जिनी ५.३१ प्रणयस्तटिनीश्वरादिकैः ४.१६ परिस्फुरत्कान्तिसहस्रदीप्रं २.४५ प्रणयस्त्वयि नाभिभूपसू ४.५१ पल्लवः स्वयमशोकशाखिनः .. ७.१८ प्रणयस्य वशंवदो नृपः ४.५७ पल्लवोल्वणकरः प्रसूनदृक् ७.४० प्रणयात् त्वमजूहवस्तरां ४.५० पवमानरयोधुतधूलिभरैः १६.८० प्रणयामृतवीचिसञ्चयं पश्य पश्य गगनक्षितिचारि ६.५० प्रणयो यदुपाधिमत्तया ४.५४ पश्य स्वसेनां हरिदुःप्रधर्षां ६.६३ प्रणिपंत्य मुनिः कलिभङ्गकरः १७.८० पादयोनिपतिता स एव मे ७५८ प्रत्ययं तरसि भारतनेतुः १६.७६ पार्श्वपृष्ठपुरतः पुरन्ध्रिभिः ७२ प्रत्यर्थिनासीरहयक्षुराग्रो- १२.१६ पिकस्वरा मोदवती च यूनां १८.२३ प्रतापभृत्स्वामिबलाभिशङ्कितः १.३ पितृव्या ! ऽद्य ममाशंसां १५.१२७ प्रतापवत्वात्तरणे ! त्वयनां १८ ३४ पीयूषपाथोधिमहोमिगौरी . ' १४.२७ प्रतिपक्षवनद्र मावली ४.४ पुण्डरीकनयनविकासिभिः ७.७२ , प्रथमं भवदत्युपेक्षणाद् ४.४६ पुण्योदयाद् भवति सिद्धि. १८.८३ प्रथमतः परितापितविद्विष ५.६१ पुनः प्रभातमासाद्य . १५.६२ प्रथितिमान् नलिनीनिक्ये त्रयो- ५.४२ पनर्भारतभूपाल ! ११.४७ प्रदक्षिणीकृत्य धराधिपस्त्रिः १०.१६ पर: सूरं केऽपि जयं ययाचिरे १३ ६ प्रफुल्लककेल्लिनवीनपल्लवैः १.१५ पुरस्सररेलि बलं च पृष्ठे ६.३८ प्रबलेन सह स्वामिन ! परा चर ! भ्रातरमन्तेरण २.१३ प्रभो ! त्वदीयां समरस्य नीति १२.६१ पुरी परीलेयमनेकशो हयः १.४२ प्रवर्तितैस्तद्बलकामचारैः ६.४१. पुरोन्तरं प्राप्य तटं पयोनिधे- १.५५ प्रवर्धमानाधिकधैर्यशौर्य- . १४.८ पुरो मम स्थाष्णुरयं बलस्मयाद् १३.१६ प्रवीरतातान्वयनामकीत्ति- १४.२५ पुरोहितोदीरितमङ्गलाशीः . १४.१६ प्रसन्नतैवं जगति प्रवृत्ता ८.४७ पुष्पद्रु शाखा उपरि भ्रमन्ती ६.६८ प्रसरतीह वने कलमोल्लसत्- ५.२४ पुष्परेणुपरिपिञ्जरास्ययोः ७.३२ प्रसह्य केचित् कुलदेवतामगुः । १३.५ पुष्पशाखिशिखरावरूढये ७.४१ प्रसूनबाणान् प्रगुणीचकार १८.१७ . पूर्वमेव हृदयं विलासिना ७.५४ प्रसूनशय्या नवकण्टकाले- ८.४१ पृच्छापरश्चेद् भरताधिराज. ! १०.५६ प्रस्थितोऽथ जलकेलये नृपः
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy