________________
३.२०
४.६२
११.७
श्लोकानामकाराउनुक्रमः
३७६ देवताः ! किमपि वित्त ममायं १६.५२ न-७६. देवताः सपदि भारतराज १६.८
न कातरत्वादपि कम्पनीयं देवतेरितमुरीकृतमेतत् १६.७०
१२.२४ न किञ्चिदूचानमवेक्ष्य दूतं ११.५३
२.२ देव ! त्वं मद्वचः स्वरं
न कोपि समरे वीरः देव ! त्वदस्त्रालयमुग्रतेजो २.८२
नखक्षतं काचिदवेक्ष्य कान्ते ८.२७ देव ! त्वयं देवयशास्तदीया- १४.७२
१०.१७
न चातिदूरान्तिकसन्निषण्णः दैवतेशितुरपि स्पृहणीया ६.५६
नटीकृतानेकमहीभुजो भ्रवः दोर्दण्डचण्डिमौद्धत्याद् । ११.४२
१.६७ दोर्दण्डदम्भोलिरमुष्य राज्ञः १४.३६
नत्वाऽथ साधुं निषसाद भूपः १०.३६ दोभृतः सुरगिराथ निषिद्धाः १६.७
न नाम नम्यादिरणे महेन्द्र ! १२.३८ दोष्मतां खरसंघात
१५.६६
न निधिर्न मणिर्न कुञ्जरः द्वात्रिंशन्मदिनीपाल
११.६६
नन्वेतौ जिनवरतो जनुः स्म १७.३६ द्विजराजनदीशयोस्तुलां . . . ४.१८
न पृथग्जनवत् क्षितीश्वरो धुसद्विद्याधराधिक्यात्
६.५५ न प्रभुर्न इह तृप्तिमवापद् ३.१७
२.७५
न बन्धुषु भ्रातृषु नैव ताते द्रुतं राजानमानम्य द्वे सैन्ये अपि चरमाद्रिपूर्वशैल- १७.४५
न भवता सह काननमेष्यते ५.५१
नभसस्त्रिदशैः स उपेत्य गुरु- १७.८८ ध-१४.
. . नभस्थलं तारकमौक्तिकाढ्यं ८.१०
. . न मादशी क्वापि पुरी जगत्या- २.१८ धनुरनूतरधी: ! करपञ्जरे ५.२० नरपतिरिति स्नात्वा क्रीडा... ७.८३ धनुर्बाणाञ्चितकरान्
३.६२ नवीनचामीकरनिर्मलामा ६.७२ धनुर्व्यः कृतहस्तानां
१५.१ नवैः प्रसूनैः परिकल्प्य शय्यां ६.१३ धन्यः सं येनारचि चैत्यमीदृक्. १०.२६ न सांयुगीनो मम कश्चिदाहवे धन्याः सदा मे खलु बान्धवास्ते १८.७० न सुरो न च किन्नरो नरः धम्मिल्लभारकुसुमैः पतितै... ६.७८ न हि तातकुलं कलक्यते ४.२८ धम्मिल्लभारशिथिलालक... ७.८२ नागरैरिति वितकित एष धम्मिल्लमुक्तालकवल्लरीणां ८.४ नाथ ! संस्मृत्य मां चित्ते ११.२१ धरिणी हरिणीनयना नयते १७.७२ नानास्त्रयानध्वजशालिनोऽमी १४.५७ धारिता प्रियभुमेन सा दृढं ७.४२ नाभेयप्रथमसुतोऽथ भूमिमध्यात् १७.६० धिगस्तु तं रणे नाथं ३.५७ नाराचमण्डपस्याधो
३.५६ धिगस्तु तृष्णातरलं तदीयं १०.४३
नाव्या नदी सुप्रतरा बभूव । ६.४२ धीरं मनो बाहुबलेभंटानां
निगदन्निति चक्रधरो बहुधा १७.८४ धैर्याम्बुधिधूम्रयश्च धूम- १४.७४ निचखान तवाभिधाङ्कितान् ४.३६
निजहरिध्वनिकम्पितकातरे ५.६६
Kw
१४.३४