SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भरतबाहुबलिमहाकाव्यम् अद्रष्टुमिव तद्वक्त्रं १५.६८ अभङ्गुरं भारतवर्षनेतुः २.५४ अधित काचन हारलतां गले ५.३३ अभवं जितकाशिशेखरः ४:३६ अधीत्य पूर्वाणि चतुर्दशाऽपि १०.६२ अभिषेकविधौ तव त्वयं ४.७० अधुनास्य मनोवनान्तरे ४.७२ अभ्यर्च्य देवं प्रणिपत्य साधु १०.७३ अनम्रमौलीनपि नम्रमौलीन् २.७० अमंसत श्रीबहलीक्षितीशितुः १३.३१ . अनम्रा यदि सर्वेपि ११.५६ अमङ्गलं मास्तु यियासतोऽस्य ६.५ अनयदिह कियन्ति स्फार... १०.७५ अमन्दानन्दमेदस्वि-. . . ३.४७ अनयोरप्यहंकारवेश्म- ३.७१ अमरीभिरुपेत्य स राजऋषिः .१७.७८ अनावृतं पश्यतु मा मुखाब्ज- २.४१ अमिमान्तमिवान्तस्तु अनीकयोर्वाद्यरवास्तदानीं . १४.३० अमी बाहुबलेर्वीराः ११.७८ अनुजस्तव बान्धवो बली ४.४५ अमी विद्याभृतो वीराः . . ११.४८ अनुनीतिमतां वरः क्वचित् ४.६६ अमीषां कर्मषु क्रोध- .. . ३.६० अनुनीतिरपि क्षमाभृतां ४.६८ अमुं चमूनाथमवाप्य सैनिकाः १३.३१ अनेकराजन्यरथाश्ववारणैः १.६१ अमुञ्चती स्थानमिदं विमोहात् ६.२२ अनेकवर्णाढ्यमपि प्रकाम- ८.१७ · अमुना कीत्तिसुधया ११.६४ अनेक समरोत्पन्ना- १५.५१ अमुष्य' चक्र विबुधैरधिष्ठितं १३.१७ अनेन पतता युद्धे १५.८१ अमुष्य नामापि बभूव शूलकृद् १.२४ अनेन राज्ञा रजनीमणीयितं १०.३२ अमुष्य सैन्याश्वखुरोद्धतं रजः १.२६ अनैषीत् स्वे स विद्याभृत् १५.११२ - अमू लोकत्रयोन्माथ- १५.१२८ अन्तरागतविमानततिर्दाक् ६.२६ अम्भोजभम्भाबककाहलानां १४.१० अन्तरोद्यतरजोपि निरासे ६.१२ अयं कुरूणामधिपः पुरस्ते १२.५१ अन्येधुरात्मानुचरोपनीत- १८.७३ अयं चन्द्रयशाश्चन्द्रो- ११.७६ अन्येपि बहवो वीराः ११.७१ अयं नमेराहवकौशलस्य १४.५६ अन्योन्यसंपर्करसातिरेकाद् ८.४६ अयं नभोवा भविताद्य संकुल: १३.५० अन्वभूवमहमद्य शुद्धतां अयं पशूनां समजः समन्तात् ६.४७ अपचीयत एव संततं - ४.१७ अयं पुनर्बाहुबलेः पुरस्ता- १४.४१ अपरमाहववृत्तभरोच्छवसत्- ५.६२ अयं पुनर्मागधभूमिपालो १२.४६ अपि दुर्नयकारिणं निजं ४.५६ अयं पुरः सूर्ययशाः सुतस्ते .. १२.५५ अपि प्रभूता ध्वजिनी मदीया १२.१३ अयं पुरस्तक्षशिलाक्षितीशः १४.३८ अपूर्वपूर्वादिमिवांशुमालिनं १.७३ अयं बभाषे प्रथमस्य चक्रिणः १.६५ अप्यम्बातातवर्गीणाः अयं बलाद् बाहुबलिः क्षितीश्वरो १३.४० १५.६७ अप्युत्तरीयमस्यांसात् अयं बलानां पुर एव दृश्यः १४.४५ अबला भीरवोप्युच्चैः ११.१६ अयं भवत्कुले ज्येष्ठः अबलोऽपि रिपुर्महीभुजा ४.६१ अयं रणो वीरमनोरथश्च १२.४५ ७.१६
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy