SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सरनबावलिममापि ममः श्रीनगीवासिरिनतजोबनानानपत्रःस्वपुरीमुपागतमाविमृश्यताजियायवाग्मिनामनी नसेनकशिखामदीने नतमझतीविषयांवर रिपी कायाम्पु मानितविस्मयंदौरसावरंगताविस्मयोहानेकमसावधिलोकनासवतरप्रतापत्तस्वामित्तालिकासिमास्तमीहरस्ती दलकरीनताप कनाकरणशहितिवामा दिनस्विहावलोकशनीकात्सविमिप्रियेचिकमारवाडूछ तिनपाएफुरासंधनकवीकागविन्दरगमायशोमहीनरिवार माहिती तताननेवाभासपीमन्नास सौरसेना वीरवलोकवादित कविवरचीहिविक्षनारीवपुर्यशीतिःसह चुक तीजवादाविषदिनाथूमततीरिवासितापकनसीवीदयमदोत्कटामिछमकुधाकनिसदक्षतः मशिनul गीरोदारिननुदाइयानिषिस्युशष्ठकितअविस्मितः६ सगन्धधूलीमृगसंस्थिताःशिलानिविश्यवासासिवितन्वती र सुगन्धीनियुयी कचिदाश्तारनिध्याय दोनिगाम मुददामानवलोकिनैराश्नुतना दूर राजिराजिनी पियेवरीमाञ्चवतीनिजेशिवालीकि तेनापिमहीफलावदाफाशस्यपरिहायनिस्तुपावनपुरीदी शनिता स्विनीक्षिणा कितीभरामास्यसदैवपानिमी सीमास्यन्शुिदिनात्यी सनिलिदीवमुदायहरतः सनितिकवविलाससमृदावनूतसमिनिवस्तनिस्म) रिसरागंजममीक्षितकरण सवैपमानसरसीजनविक विनोकाकान्नास्तितिवादिनी शाडू-राजासिवितषिमाइतोहलायचुनः सकपीन्यलोकतर कचिन्मृगी। यूथ्मययदृच्छयासीयविस्फारस्यसंखममागसपिकनिकमिन्यतयताकपाशीषणविषय पुणश्वनी २२ विकस्व राम्तीजमुखीपरिस्फुरदाविसारनेवादयिनव।। तस्यबाराङ्गनामस्तमराजिनीवनावरङ्गमाति सरसीमुदतवनः श्रमविदेतस्पविरुष्णदालनासक्त भिनमारिणीजले नवयतानेगरैः समीरले कर्मनाभी विहिसनमा कचित इफुन के कीजिनीनयानरमुष्यसायंतनकारिखमम् नवविद्यामलतानिरश्चित दिनपिटीवाचममा पुनर५ जनादवलंबाफनेस-या विमेततत्सविक्षितंच चुजाशुगार परिपीयकंपिनासकण्टकारवदिमाशुमार सुजझ्योन्यूनिततरूहावनि नितान्यकिहस्तितिराहततितमाक्दतमईजना निस्य सीतारतचिन साकमरातिको दिनैः१५ सुधारसस्वाइफलानिनोसंटेशकरानवापानिधिमक्यमुष्टिनिहितमस्कन्धनिपातितान्यचविलोकयन्वेकि मसाध्यमुस्दै दतितकम्तस्थल जन्म मौक्तिकै रिदपियाकासिहारमादा तटायजीन्यासमिचौजसीहितावितस्तन्वातरदान्तिसालय भई इतीपिदोर्ट एकदलीवनकालात नि! शिकस्वधनरतङ्गरमाविरीधनावकदीटैिटरलेशमधुमिदं विक्रमैः शरैरनानिमुखमनोनिमाधिदिमनन्यविकनैः सुमावति स्कन्धमिवपश्यनी। महीजसायोनासकोविस्मियः सलील मुत्सादागिरिगजेन्श्वनामहावनेनातनस्तानःकरैगजरिवानी कहाश्त्यनेकमावतटानीकरुदृष्टिगोचरम ० महायने नि:श्रीदृशैताम अपेमिनमाविवक्षिणायदीय दीर्दकपविश्याहता मदीततःसागरमाश्ययन्निहि अमुष्णनामापिवनूवशालकदाविधिनानिनिःशनि कियमारसायनन मियानतःपनी परंनतस्यास्लिमहीननिस्विनिगराजवयंधेकपूर्व राजस्यदायादमवेत्यनीत पमध्यानमित्येन्यजगादनागरावारसास दिस्वरुपगीयतेसवान २५ अमुष्य सैन्यारीतरजः निहि नानासकालमादिता सर्कपमारातिमनोप्यरूनिशविरेनदीनामापति किला स्वतात जन्मोत्स वाणिचिनः स्वयं सुमेरूगमितीनवनामा मदीमुशाशनको राजी नया वयं दैवपश्तियामहे जगवयीयस्यचकीर्तिमानकादिमान्यजसेशिरमा विकास मुनि श्री नथमलजी द्वारा लिखित प्रति का प्रथम पत्र
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy