SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २०१ साक्षिपाठांशः । पृष्ठम् । स्थानम् । दुर्गतिप्रपतत्प्राणि । योगशास्त्रम् । न वै सन्निकर्षादेरज्ञानस्य । ३५ प्रमाणनयतत्त्वालोकालङ्कारः । पत्तेयतरं मुत्तुं० । जीवविचारः । पन्नवणिज्जा भावः । । प्रत्येकं यो भवेदोषो० । . भूतस्य भाविनो वा० । नन्दीसूत्रवृत्तिः । यत्रैव यो दृष्टगुणः स तंत्र०। १९ अन्ययोगव्यवच्छेदद्वात्रिंशिका । यस्य संक्लेशजननो । अष्टकप्रकरणम् । रे रेऽनुमानं यदि न प्रमाण । वण्णगंधरसा फासा० । । जीवविचारः। व्यक्तेरभेदस्तुल्यत्वं । न्यायसिद्धान्तमुक्तावली। - सबंधयार उज्जोअ० । . जीवविचारः । सर्वमस्ति स्वरूपेण०। १३. स्थूलाः कालान्तरस्थायिनः । सप्तभङ्गीनयप्रदीपः । ज्ञानस्य फलं विरतिः । प्रशमरतिः । . जैनमुक्तावलीटीकागत साक्षिपाठांशसूचिः । साक्षिपाठांशः । - स्थानम् । . अप्रस्तुतार्थापाकरणात् । जैनतर्कभाषातः । अविनाशी वाऽरेऽयमात्मा । एकमेवाद्वितीयं ब्रह्म । एको भावः सर्वथा येन दृष्टः ।
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy