SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ । परिशिष्टम् ५ .. .. जैनतर्कसङ्ग्रह-टिप्पणीगत-साक्षिपाठांशसचिः ॥ .. साक्षिपाठांशः। पृष्ठम् । ..... स्थानम् । अथ यथा धर्मास्तिकाय इत्युक्तं० । १४. 'जीवसमासवृत्तिः । अभ्यासवैराग्याभ्यां च तन्निरोधः। ५९ पातञ्जलयोगसूत्रम् । अवकाशदमाकाशम् । १३ अवगाहकानां जीवपुद्गलानां । १८ जैनमुक्तावली। अहिंसाप्रतिष्ठायां । पातञ्जलयोगसूत्रम् । आईगराणं तित्थयराणं। ३ नमुत्थुणं सूत्रः। इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं० । .. न्यायसूत्रम् । इन्द्रियं करणं मतम् । ३४ न्यायसिद्धान्तमुक्तावली । उपयोगो लक्षणम् । १३ तत्त्वार्थाधिगमसूत्रम् । एगसरीरे एगो० । २७. जीवविचारः। कायादिर्बहिरात्मा० । ५८-५९ . अध्यात्मसारः । कारणमेव तदन्त्यं ० । गुणानयो द्रव्यं वा । ५ सप्तभङ्गोनयप्रदीपः । 'गु' शब्दस्वन्धकारे स्याद् । २ घटगतपरिमाणादिग्रहे। तर्कभाषा । चार्वाकोऽध्यक्षमेकं । ३० रत्नाकरावतारिका । जन्यानां जनकः कालो । न्यायसिद्धान्तमुक्तावली। जेसिमणंताणं तणू । जीवविचारः। थयथुइमंगलेणं जीवे । उत्तराध्ययनसूत्रम् । व्यं पर्यायवियुतं ।
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy