SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९८ कारिकाङ्कः । पृष्ठम् । ११८ १३ १०८ ७७ .१२४ १४९ १०३ ० २ कारिकाऽऽद्यचरणम् । विरुद्धानुपलब्धिश्च . विशिष्टावृतिविच्छेदाविशेषोऽपि द्विधा प्रोक्तो विज्ञेयाः षट् च सामान्यावेदनादिसमुद्घाताः वेद्यं च मोहनीयं चाशब्दः समभिरूढः स्याश्रीमच्छ्रमणसङ्घस्याश्रुतज्ञानं समाख्यातं सकलादेशरूपान्य स द्विधा वा चतुर्धा वा स द्वेधा सहभाव्याद्यः सदंशोऽत्र विधिज्ञेयः स नामस्थापनाद्रव्य सप्तधान्या समाख्याता सप्तधा काययोगः स्यात् स्पर्शा अष्ट मताश्चैवं स्पर्शरसगन्धवर्ण समयस्त्वविभाज्योऽति स विद्वद्भिः समाख्यातः सर्वकर्मविनिर्मुक्ताः सर्वेऽमी ससमुद्घाताः संस्कारबोधसम्भूत १३० १४१ or M४४ ११७ ३६ १३७ ३० १०२ १४ ५०
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy