SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १९७ कारिकाङ्कः। पृष्ठम् । १२४ ६ ८६ ८८ १४७ १५२ कारिकाऽऽधचरणम् । फलं चाथ प्रमाणस्य फलमज्ञाननिवृत्तिः बहुबहुविधक्षिप्रामतिश्रुतावधिमनःमतिश्चतुर्विधोक्तावमतिपूर्व श्रुतं द्वैधमनःपर्यायकं नाम मनुष्यत्वादिराद्यः स्याद . मुक्ताः सिद्धा गताः पारं यतस्तस्यास्ति प्रामाण्यं यत्पादाम्भोजभक्त्यैव . यथा स्थाणुरयं किं वा . यथासम्भवमेतेषारत्नप्रभादिपृथ्व्यः स्यात् लौकिको जनकादिः स्यावन्दे श्रीगौतमं देवं वपुश्चाहारकं शुद्धं वर्णोऽप्येवं स चैवं स्यात् वाक्यं स्याच्च पदानां तु विपर्ययः संशयोऽनविपरीतैककोटेः स्याविपक्षवृत्तिसन्देहविपरीतो नयाभासः बिबुधैर्विहितावासो ४३ ११९ १४२
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy