SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॐ अहं नमः ॥ सर्वलब्धिसम्पन्नाय श्रीगौतमस्वामिने नमः ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आचार्य श्रीविजयनन्दनसूरि-विरचिता स्वोपज्ञतत्त्वकल्पलताख्यविवृत्तिविभूषिता जैन मुक्तावली॥ भव्यसत्त्वतमोग्रन्थि-भेदको जिनपुङ्गवः । धर्मनाथः शिवं दद्यात्, केवलालोकभास्करः ॥१॥ यद्धैर्येण समानभावकलितो मेरुस्तु दाढान्वितो गाम्भीर्येण समोऽपि यस्य जलधिः क्षारेण सम्पूरितः । यद्वक्त्रानुविधानकार्यपि सदा चन्द्रः कलङ्की खलं, सोऽयं सर्वगुणाकरो विजयते श्रीवर्द्धमानो जिनः ॥२॥ यं ध्यायन्ति सरस्वती त्रिभुवनस्वामिन्यथं श्रीमती श्रीयक्षाधिपतिः सुराधिपतयश्चाशेषसम्पत्प्रदम् । सर्वा लब्धय आश्रयन्ति शरणं यं चैव नित्यं मुदा वन्दे तं भगवन्तमादिममुनि श्रीगौतमस्वामिनम् ॥३॥ आई यस्य मनः सुधेव, चरितं चन्द्रप्रभेवामलं, मृद्वीकेव सदा वचो मधुरिमाधुर्य प्रमाणानुगम् । .. सम्यक् साधितसूरिमन्त्रप्रवरः श्रीमत्तपागच्छपः, सोऽयं श्रीगुरुनेमिसरिभगवान् भूयात् सतां श्रेयसे ॥४॥ . धर्माधर्मविभाजिका परिमिता काशप्रतिष्ठानघा बुद्धात्मग्रथना प्रमाणकलिता सत्पुद्गलैनिर्मिता।
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy