SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २२ मङ्गलम् : ॥ अनेकान्त-व्यवस्था ॥ ऐन्द्रस्तोमनतं नत्वा वीतरागं स्वयम्भुव॑म् । अनेकान्तव्यवस्थायां श्रमः कश्चिद् वितन्यते । । १ । । प्रस्तावना : जिनमतमतिगंभीरं नयलवविद्भिः परैरनन्तनयम् । आघ्रातुमपि न शक्यं हरिणेन व्याघ्रवदनमिव ॥ २ ॥ वस्तुधर्मो ह्यनेकान्तः प्रमाणनयसाधितः अज्ञात्वा दूषणं तस्य निजबुद्धेर्विडम्बनम् ।।३।। I अनेकान्तलक्षणम् - सप्ततत्त्वानि च : अथ कोऽयमनेकान्तः ? उच्यते नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy