SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तच्चिन्त्यम्, एवम्भूतस्य जीवं प्रति औदयिकभावग्राहकत्वात् । सिद्धोऽप्येतन्नये सत्त्वयोगात् सत्त्वः । अतति सततमपरपर्यायान् गच्छतीत्यात्मा च स्यादेव ।। तदेवं लक्षिताः सप्तापि नयाः ।। एतेषु च यद्यपि क्षणिकत्वादिसाधने नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम्, तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपऩयानामनुग्राहकत्वाद् युज्यत इति सम्भाव्यते । तत्त्वं तु बहुश्रुता विदन्ति ॥ एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् 1 नय - परिज्ञान फलम् - फलं पुनर्विचित्रनयवादानां जिनप्रवचनविषयरुचिसम्पादनद्वारा रागद्वेषविलय एव । अत एवायं भगवदुपदेशोऽपि - सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्टिओ साहू ।। आव. निर्यु. १०५५ ।। चरणगुणस्थितिश्च परममाध्यस्थरूपा न राग-द्वेषविलंयमन्तरेणेति तदर्थिना तदर्थं अवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् ।। ।। इति फलग्रन्थः । । ।। नयरहस्य प्रकरणम् ।। २० नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy