SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (४) कर्मोपाधिसापेक्ष अशुद्धद्रव्यार्थिको, यथा क्रोधादिकर्मजभाव आत्मा । (५) उत्पादव्ययसापेक्ष अशुद्धद्रव्यार्थिको, यथा एकस्मिन् समये द्रव्यं उत्पादव्ययध्रौव्यात्मकम् । (६) भेदकल्पनासापेक्ष अशुद्धद्रव्यार्थिको, यथा आत्मनो दर्शनज्ञानादयो गुणाः । (७) अन्वयद्रव्यार्थिको, यथा गुणपर्यायस्वभावं द्रव्यम् । (८) स्वद्रव्यादिग्राहको द्रव्यार्थिको यथा-स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । (९) परद्रव्यादिग्राहको द्रव्यार्थिको यथा परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति । - (१०) परमभावग्राहको द्रव्यार्थिको यथा ज्ञानस्वरूप आत्मा । अनेकस्वभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः । . . । इति द्रव्यार्थिकस्य दश भेदाः ।। (१) अनादिनित्यपर्यायार्थिको यथा-पुद्गलपर्यायो नित्यो मेर्वादिः ।। .: (२) सादिनित्यपर्यायार्थिको न्यथा-सिद्धजीवपर्यायो नित्यः । (३) सत्तागौणत्वेन उत्पादव्ययग्राहकस्वभावो नित्यशुद्धपर्यायार्थिको, यथा समयं समयं प्रतिपर्यायविनाशिनः पर्यायाः । ..(४) सत्तासापेक्षस्वभावान्नित्याशुद्धपर्यायार्थिको यथा एकस्मिन् समये त्रयात्मकः पर्यायः । ... (५) कर्मोपाधिनिरपेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथा- सिद्धपर्याय सदृशाः शुद्धाः संसारिणां पर्यायाः । . (६) कर्मोपाधिसापेक्षस्वभावोऽनित्यशुद्धपर्यायार्थिको, यथा संसारिणां उत्पत्तिमरणे स्तः । ।। इति पर्यायार्थिकस्य षड् भेदाः ।। "SAMMOOCHOOD ARTHRITHostmodeos जनजार
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy