SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ . ॥ नयचक्रालापपद्धतिः ॥ अथ नयचक्रं लिख्यते । गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च । पर्यायाणां विशेषेण नत्वा वीरजिनेश्वरम् ।। ' आलापपद्धतिर्वचनरचनानुक्रमेण नयचक्रस्योपरि उच्यते । सा च किमर्थं ? द्रव्यलक्षणसिद्ध्यर्थं स्वभावसिद्ध्यर्थं च । द्रव्यानि कानि ? जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । 'सत्' द्रव्यलक्षणं । उत्पादव्ययध्रौव्ययुक्तं सत् । ।। इति द्रव्याधिकारः ।। लक्षणानि कानि ? अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वं, अगुरुलघुत्वं, प्रदेशत्वं, चेतनत्वं, अचेतनत्वं, मूर्तत्वं, अमूर्तत्वम् (इति) द्रव्याणां दश सामान्यगुणाः । प्रत्येकं अष्टौ अष्टौ । १२४) YOUTUCURITERSTANDITUTOTOकाकाककककककका नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy