________________
[पारणा सयकामाणं परिहाओ विसिस्सइ]
भोगेसु हि अप्पस्म मुच्छणमत्थि, तो अवरिमुत्थाणे तस्स विकासो । चामो खलु अझप्पिई चिगिच्छा अत्थि । चारण हि अप्पाणम्मि अणाइकालओं संठिाण दारुणमोह-रोगाणं चिगिच्छा भवइ । जह जह सो चिगिच्छा-पयत्तो विवइ, तह तह अप्पस्स आरुग्गं पूसइ । पुण्ण-चाएण य पुण्णमारुगं सिज्झइ।
अज्ञप्पस्स उवएस-करणं जेत्तिअंसरलमत्यि, तेत्तिभं पालणं नत्यि । कइवाहा उवएस-कुसला . एरिसा होंति, जे जणसमूहं वेरग्गरसधाराए वहा
वेउं तीरंति;किन्तु समुक्खयाए दूरीकरणं तेसिं बहुविअडं पडिभाइ। कहणं खलु सरलं, करणं पुण कढिणं । संनासो अज्ञप्पिल-जीवणस्स उच्चकक्खा अस्थि । सो महंता महतो पुरिसत्यसज्झो मग्गो अत्यि । तस्सिं महामग्गे आरोहणं महावीरिअ-कज्जमयि । मन्ने सि नत्थि समाण-जोग्गया। अभी अहिगारमन्तरेण दीहर-चलणारंभगो अहो