________________
बत्यवमवलोअणमकराविजणं कह कीरेन्ज? संसारस्स असारयाए, विसयाणं निम्गुणयाए, भोगाणं भयंकरयाए, कामस्स कुडिलयार, सरीरस्स नस्सरयाए, इंदियाणं मादगयाए, चिचस्स य चवलयाए तारिसं चिनणं आलिहिऊण वायगाणं हिअयम्मि निम्मोहदसाए भावणाइ जम्गावणं हि अज्झप्पिअ-. गंथस्स कज्जमयि । तडत्यं जइ विभारिज्जइ, ता जगस्स खणभंगुरयाए उपदंसणे अज्झप्प-सत्थं कि अजुत्तं करेइ ? वयं निअ-चक्खुणा विसयाणं विसमचं किं न निहालियो? ता भोगनिंदणे अज्मप्प-सत्यं किमणुचिरं करेइ ? खणभंगुरसंतावपज्जवसाइ-भोगेसु लंपडीभविऊणं सजीवणस्स अहोपाडणं, तहा अप्पसंतीअ सासयलाहस्स गमावणं को वि नणु कहेज्ज विचक्षण-कज्ज ? मणूस-जीवणरूवं उच्च-सामगि पाविऊणाविमणूसो अपविकासस्स लक्वं वीसरेज्ज,भवेज र जडवायपूअणरसिओ-केरिसीयं ही दुक्ख-कहा! जीवणस्स सव्युत्तममायंसमुवदिसंतमिणमेकमेव वकं पजतं“प्रापणा सर्वकामानां परित्यागो विशिष्यते."