________________
( ७ )
अदा विपत्ति सकृदेव योऽत्र भूयः कदाप्याद्रियते स नैव । चित्रं पुनः सेव्यत एव देहो योऽनादिकालाद् दददस्ति दुःखम् ||६९||
तस्मात् परित्यज्य शरीरमोहं चित्तस्य शुद्धयै सततं यतस्व । न देहशुद्धौ पुरुषार्थसिद्धिश्चित्ते तु शुद्धे पुरुषार्थसिद्धिः ||७० ||
अन्यत्र मोक्षाद् नहि वास्तवं शं मोक्षश्च देहश्च मिथो विरुद्धौ । मुमुक्षवस्तेन न देहमोहं कुर्वन्ति, कुर्वन्ति भुक्षवस्तु ॥ ७१ ॥
येनैव देहेन विवेकहीनाः संसारबीजं परिपोषयन्ति । तेनैव देहेन विवेकभाजः संसारबीजं परिशोषयन्ति ।। ७२ ।।
feeraभोगं कुरुतः समानं द्वौ पुरुषावेकतरस्तु तत्र । नाति कर्माणि, निहन्ति चान्यो मोहे त्रिवेके च विजृम्भमाणे॥७३॥
चेद् धावतो जीववधो न जातो जातः पुनः पश्यत एव यातः । Tarf हिंसा मामे स्याद मूढे, द्वितीये न धृतोपयोगे ||७४ || शरीरमंत्राSSत्मतया त्रिदन्तो विदन्ति नैतत् खलु - "कोऽहमस्मि | इदं जगत् विस्मृतत्रत् स्वमेव स्वस्मिन् भ्रमः स्फूर्जति कीदृशोऽयम् १
॥ ७५ ॥
रागं च रोषं च परत्र कृत्वा कथं वृधा हारयसे भवं भोः ! | माध्यस्थ्यमेवाऽऽश्रय चेत् सुखेच्छा माध्यस्थ्यजं शर्म परानपेक्षम्
॥ ७६ ॥
परोन्नती कि परिखियसे त्वं परक्षतौ कि बहसे प्रमोदम् ? | स्पृशन्ति नान्यं तथ दुर्विकल्पास्त्वामेव बध्नन्ति तु कर्मपाशैः ॥७७॥
परोन्नत वेत् तव दुष्प्रयत्नैः क्षतिर्भवेत् कस्तव तत्र लाभः ? | म स्यात् क्षतिस्तर्ह्यपि को नु लाभस्तत्तापहेतून् त्यज दुर्विकल्पान् । ७८ ।
जागर्त्ति पुण्यं प्रबलं यदीयं प्रवर्धमानेऽभ्युदये तदीये । कोऽस्त्यन्यथाकर्तुमलं सुरांऽपि नेयं ततः क्वापि करोतु धीमान्
॥ ७९ ॥